| ÅK, 1, 26, 168.1 |
| dravībhāvam mūṣāyāṃ dhmānayogataḥ / | Context |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Context |
| RArṇ, 11, 139.1 |
| saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye / | Context |
| RArṇ, 12, 28.2 |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Context |
| RArṇ, 12, 198.0 |
| ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // | Context |
| RArṇ, 12, 206.1 |
| sā sparśakartarī chāyākartarī dhūmakartarī / | Context |
| RArṇ, 15, 25.2 |
| vedhayet sarvalohāni sparśamātreṇa pārvati // | Context |
| RArṇ, 15, 50.2 |
| vedhayet sarvalohāni sparśamātreṇa sundari // | Context |
| RArṇ, 16, 22.1 |
| mūṣālepādisaṃyogāt baddhahemno hi jāraṇam / | Context |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Context |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Context |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Context |
| RājNigh, 13, 216.1 |
| sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / | Context |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Context |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Context |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Context |
| RCūM, 15, 17.2 |
| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Context |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Context |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Context |
| RRÅ, V.kh., 13, 78.2 |
| khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // | Context |
| RRS, 10, 22.1 |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Context |
| RRS, 11, 75.1 |
| bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / | Context |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Context |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Context |