| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Context |
| RājNigh, 13, 216.1 |
| sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / | Context |
| RCint, 7, 92.2 |
| naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // | Context |
| RCint, 8, 26.1 |
| kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam / | Context |
| RCūM, 10, 80.1 |
| carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RMañj, 6, 286.1 |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Context |
| RPSudh, 5, 78.1 |
| ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / | Context |
| RRS, 2, 131.1 |
| carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / | Context |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |