| ÅK, 1, 26, 14.1 | 
	|   yantre lohamaye pātre pārśvayorvalayadvayam / | Context | 
	| BhPr, 1, 8, 191.2 | 
	|   yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Context | 
	| BhPr, 2, 3, 250.2 | 
	|   yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // | Context | 
	| RAdhy, 1, 3.2 | 
	|   yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Context | 
	| RAdhy, 1, 225.2 | 
	|   tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Context | 
	| RAdhy, 1, 229.2 | 
	|   gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Context | 
	| RArṇ, 11, 142.1 | 
	|   pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / | Context | 
	| RCūM, 10, 81.2 | 
	|   himālayottare pārśve aśvakarṇo mahādrumaḥ // | Context | 
	| RCūM, 11, 111.2 | 
	|   arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Context | 
	| RCūM, 5, 12.1 | 
	|   tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / | Context | 
	| RKDh, 1, 1, 19.2 | 
	|   tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / | Context | 
	| RKDh, 1, 1, 56.1 | 
	|   pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context | 
	| RKDh, 1, 1, 60.3 | 
	|   tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Context | 
	| RKDh, 1, 1, 63.3 | 
	|   tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Context | 
	| RKDh, 1, 1, 152.1 | 
	|   vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / | Context | 
	| RKDh, 1, 1, 152.2 | 
	|   paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // | Context | 
	| RKDh, 1, 1, 162.2 | 
	|   pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Context | 
	| RMañj, 2, 40.2 | 
	|   haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // | Context | 
	| RMañj, 2, 40.2 | 
	|   haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // | Context | 
	| RMañj, 5, 30.1 | 
	|   samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / | Context | 
	| RPSudh, 6, 89.2 | 
	|   arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Context | 
	| RRÅ, R.kh., 8, 65.1 | 
	|   samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / | Context | 
	| RRS, 2, 132.2 | 
	|   himālayottare pārśve aśvakarṇo mahādrumaḥ / | Context | 
	| RRS, 3, 155.2 | 
	|   arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Context | 
	| RRS, 9, 8.1 | 
	|   pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context | 
	| RRS, 9, 44.1 | 
	|   yatra lohamaye pātre pārśvayorvalayadvayam / | Context | 
	| RRS, 9, 86.2 | 
	|   tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // | Context | 
	| ŚdhSaṃh, 2, 12, 185.2 | 
	|   pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Context |