| ÅK, 1, 26, 168.1 |
| dravībhāvam mūṣāyāṃ dhmānayogataḥ / | Context |
| ÅK, 1, 26, 171.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Context |
| RArṇ, 16, 1.3 |
| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Context |
| RArṇ, 7, 24.1 |
| śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / | Context |
| RājNigh, 13, 211.2 |
| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Context |
| RCūM, 4, 41.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Context |
| RCūM, 4, 80.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Context |
| RCūM, 4, 92.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Context |
| RCūM, 5, 116.2 |
| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Context |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Context |
| RCūM, 5, 120.2 |
| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // | Context |
| RCūM, 5, 124.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context |
| RRÅ, V.kh., 15, 60.1 |
| ityevaṃ sarvasatvāni drāvayogācca jārayet / | Context |
| RRÅ, V.kh., 19, 9.2 |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Context |
| RRÅ, V.kh., 4, 96.1 |
| ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / | Context |
| RRÅ, V.kh., 6, 16.1 |
| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Context |
| RRÅ, V.kh., 6, 16.2 |
| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Context |
| RRS, 10, 22.1 |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Context |
| RRS, 10, 25.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Context |
| RRS, 10, 29.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context |
| RRS, 10, 96.2 |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Context |
| RRS, 2, 136.1 |
| śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / | Context |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Context |
| RRS, 8, 38.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Context |
| RRS, 8, 59.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Context |
| RRS, 8, 72.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Context |