| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Context |
| RArṇ, 12, 17.1 |
| ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / | Context |
| RArṇ, 13, 13.1 |
| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / | Context |
| RArṇ, 14, 124.2 |
| siddhaṃ bhasma bhavellohaśalākena ca cālayet // | Context |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Context |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 6, 53.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // | Context |
| RCint, 6, 70.2 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Context |
| RCint, 7, 88.1 |
| bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / | Context |
| RCint, 7, 105.1 |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Context |
| RCint, 8, 37.1 |
| mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Context |
| RCint, 8, 73.2 |
| tāmre vā lohadarvyā tu cālayed vidhipūrvakam // | Context |
| RCint, 8, 147.2 |
| saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // | Context |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Context |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Context |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Context |
| RCūM, 14, 99.2 |
| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Context |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Context |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Context |
| RCūM, 14, 152.2 |
| vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // | Context |
| RCūM, 5, 107.1 |
| kothitā pakṣamātraṃ hi bahudhā parivartitā / | Context |
| RHT, 16, 23.2 |
| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // | Context |
| RMañj, 2, 48.2 |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Context |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Context |
| RMañj, 5, 41.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // | Context |
| RMañj, 5, 45.2 |
| sthūlāgrayā lohadarvyā śanaistad avacālayet // | Context |
| RMañj, 6, 146.1 |
| cālayellohadaṇḍena hyavatārya vibhāvayet / | Context |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Context |
| RPSudh, 3, 15.2 |
| viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // | Context |
| RPSudh, 3, 41.1 |
| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Context |
| RRÅ, R.kh., 6, 20.2 |
| peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // | Context |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Context |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Context |
| RRÅ, R.kh., 9, 18.2 |
| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // | Context |
| RRÅ, R.kh., 9, 35.1 |
| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Context |
| RRÅ, R.kh., 9, 55.1 |
| pācayet tāmrapātre ca lauhadarvyā vicālayet / | Context |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Context |
| RRÅ, V.kh., 10, 19.2 |
| cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Context |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Context |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Context |
| RRÅ, V.kh., 19, 42.2 |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Context |
| RRÅ, V.kh., 19, 51.2 |
| tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // | Context |
| RRÅ, V.kh., 19, 78.2 |
| ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / | Context |
| RRÅ, V.kh., 19, 81.2 |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // | Context |
| RRÅ, V.kh., 19, 87.1 |
| viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / | Context |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Context |
| RRÅ, V.kh., 2, 35.1 |
| kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet / | Context |
| RRÅ, V.kh., 2, 49.2 |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Context |
| RRÅ, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 3, 108.2 |
| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Context |
| RRÅ, V.kh., 3, 115.2 |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Context |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Context |
| RRÅ, V.kh., 6, 78.2 |
| cālayan dinamekaṃ tu avatārya vilepayet // | Context |
| RRÅ, V.kh., 8, 13.2 |
| pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // | Context |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Context |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Context |
| RRÅ, V.kh., 8, 122.2 |
| cālayellohapātre tu tailaṃ yāvattu jīryate // | Context |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Context |
| RRS, 2, 146.1 |
| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Context |
| RRS, 5, 107.1 |
| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Context |
| RRS, 5, 177.2 |
| vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // | Context |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Context |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Context |
| ŚdhSaṃh, 2, 12, 182.2 |
| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Context |