| BhPr, 2, 3, 35.2 | 
	|   rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context | 
	| RAdhy, 1, 72.2 | 
	|   kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Context | 
	| RAdhy, 1, 73.1 | 
	|   kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / | Context | 
	| RArṇ, 6, 18.3 | 
	|   aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Context | 
	| RCint, 5, 15.1 | 
	|   tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context | 
	| RCūM, 14, 228.1 | 
	|   tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Context | 
	| RCūM, 5, 3.2 | 
	|   rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context | 
	| RCūM, 5, 101.2 | 
	|   lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Context | 
	| RKDh, 1, 1, 22.2 | 
	|   mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context | 
	| RKDh, 1, 1, 27.2 | 
	|   rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context | 
	| RKDh, 1, 1, 103.3 | 
	|   paścāllohadaṇḍenaikīkṛtya karaṇīyam / | Context | 
	| RKDh, 1, 1, 155.1 | 
	|   tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / | Context | 
	| RMañj, 6, 146.1 | 
	|   cālayellohadaṇḍena hyavatārya vibhāvayet / | Context | 
	| RPSudh, 1, 34.1 | 
	|   guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Context | 
	| RPSudh, 5, 84.1 | 
	|   lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Context | 
	| RPSudh, 5, 130.2 | 
	|   gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // | Context | 
	| RRÅ, R.kh., 8, 82.1 | 
	|   bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Context | 
	| RRÅ, R.kh., 8, 83.1 | 
	|   daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Context | 
	| RRÅ, R.kh., 8, 85.2 | 
	|   daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 10, 13.2 | 
	|   kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Context | 
	| RRÅ, V.kh., 3, 108.2 | 
	|   cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Context | 
	| RRÅ, V.kh., 3, 115.2 | 
	|   cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Context | 
	| RRÅ, V.kh., 4, 160.1 | 
	|   vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 6, 20.2 | 
	|   śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Context | 
	| RRÅ, V.kh., 8, 103.1 | 
	|   baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Context | 
	| RRS, 10, 7.2 | 
	|   lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Context | 
	| RRS, 2, 159.2 | 
	|   mardayellohadaṇḍena bhasmībhavati niścitam // | Context | 
	| RRS, 5, 107.1 | 
	|   cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Context | 
	| RRS, 5, 236.2 | 
	|   tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Context | 
	| RRS, 9, 4.1 | 
	|   tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Context |