| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Context |
| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Context |
| ÅK, 1, 25, 94.2 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context |
| ÅK, 1, 25, 104.2 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Context |
| RAdhy, 1, 230.2 |
| catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // | Context |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 6, 16.2 |
| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Context |
| RCint, 8, 115.3 |
| kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // | Context |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Context |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Context |
| RCūM, 4, 73.2 |
| bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // | Context |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Context |
| RCūM, 4, 77.2 |
| salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Context |
| RCūM, 4, 95.1 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Context |
| RCūM, 4, 105.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Context |
| RCūM, 5, 41.1 |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Context |
| RCūM, 5, 41.1 |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Context |
| RHT, 11, 3.2 |
| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Context |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Context |
| RHT, 18, 18.2 |
| mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // | Context |
| RHT, 18, 45.2 |
| tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // | Context |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Context |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Context |
| RRÅ, V.kh., 17, 46.2 |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 7, 73.3 |
| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Context |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Context |
| RRS, 5, 50.2 |
| dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // | Context |
| RRS, 5, 158.2 |
| nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // | Context |
| RRS, 8, 51.1 |
| bhāgād dravyādhikakṣepam anu varṇasuvarṇake / | Context |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Context |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Context |
| RRS, 8, 77.0 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context |
| RRS, 8, 88.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Context |
| ŚdhSaṃh, 2, 11, 28.1 |
| tāmrarītidhvanivadhe samagandhakayogataḥ / | Context |