| BhPr, 2, 3, 83.1 |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Context |
| BhPr, 2, 3, 181.1 |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Context |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Context |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Context |
| RAdhy, 1, 476.1 |
| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Context |
| RArṇ, 11, 25.2 |
| kadalīmusalīśigrutāmbūlīvāṇapīlukam // | Context |
| RArṇ, 12, 141.1 |
| nāginīkandasūtendraṃ raktacitrakasaṃyutam / | Context |
| RArṇ, 12, 153.2 |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 5, 13.3 |
| tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // | Context |
| RArṇ, 5, 25.1 |
| tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā / | Context |
| RArṇ, 5, 27.2 |
| hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / | Context |
| RArṇ, 6, 111.2 |
| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Context |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Context |
| RArṇ, 8, 77.1 |
| ahimāreṇa nāginyā kumāryā nāgakanyayā / | Context |
| RCint, 3, 200.2 |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Context |
| RCint, 3, 206.2 |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Context |
| RCint, 4, 22.0 |
| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Context |
| RCint, 4, 25.1 |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Context |
| RCint, 7, 58.1 |
| trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / | Context |
| RCint, 8, 88.2 |
| jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / | Context |
| RCint, 8, 173.0 |
| ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // | Context |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Context |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Context |
| RCūM, 11, 76.2 |
| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // | Context |
| RCūM, 14, 61.2 |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Context |
| RCūM, 14, 209.2 |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Context |
| RCūM, 14, 214.1 |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Context |
| RMañj, 2, 12.2 |
| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Context |
| RMañj, 3, 25.2 |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Context |
| RMañj, 3, 49.2 |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Context |
| RMañj, 6, 72.2 |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context |
| RMañj, 6, 189.1 |
| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / | Context |
| RMañj, 6, 281.2 |
| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Context |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Context |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context |
| RMañj, 6, 320.2 |
| nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // | Context |
| RPSudh, 5, 23.1 |
| nāgavallīdalarasairvaṭamūlatvacā tathā / | Context |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Context |
| RPSudh, 6, 61.2 |
| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // | Context |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Context |
| RRÅ, V.kh., 12, 45.2 |
| nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // | Context |
| RRÅ, V.kh., 20, 82.1 |
| nāginīkandasūtendraraktacitrakamūlakam / | Context |
| RRÅ, V.kh., 3, 6.2 |
| kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // | Context |
| RRÅ, V.kh., 3, 7.1 |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Context |
| RRÅ, V.kh., 3, 33.1 |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Context |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Context |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Context |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Context |
| RRÅ, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Context |
| RRÅ, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Context |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Context |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Context |
| RRS, 3, 124.1 |
| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Context |
| ŚdhSaṃh, 2, 11, 36.0 |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Context |
| ŚdhSaṃh, 2, 12, 41.1 |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Context |
| ŚdhSaṃh, 2, 12, 43.2 |
| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Context |
| ŚdhSaṃh, 2, 12, 84.2 |
| tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // | Context |