| BhPr, 2, 3, 16.2 |
| saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Context |
| RAdhy, 1, 265.2 |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Context |
| RAdhy, 1, 268.2 |
| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Context |
| RArṇ, 12, 41.1 |
| narasārarasastanye bhāvanāḥ saptadhā pṛthak / | Context |
| RCint, 4, 39.1 |
| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / | Context |
| RCint, 8, 228.2 |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCūM, 9, 19.2 |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Context |
| RHT, 18, 44.1 |
| bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / | Context |
| RHT, 3, 7.2 |
| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Context |
| RHT, 4, 2.1 |
| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Context |
| RHT, 8, 6.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RHT, 9, 10.2 |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Context |
| RKDh, 1, 2, 25.4 |
| saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // | Context |
| RKDh, 1, 2, 26.3 |
| bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / | Context |
| RKDh, 1, 2, 26.4 |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Context |
| RKDh, 1, 2, 26.6 |
| dravaplāvanaṃ bhāvanā / | Context |
| RMañj, 2, 17.1 |
| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Context |
| RMañj, 6, 9.2 |
| ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // | Context |
| RMañj, 6, 118.2 |
| bhāvanā tatra dātavyā gajapippalikāmbunā // | Context |
| RMañj, 6, 151.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Context |
| RMañj, 6, 207.1 |
| bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / | Context |
| RMañj, 6, 228.1 |
| khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / | Context |
| RMañj, 6, 230.1 |
| malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ / | Context |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context |
| RRÅ, V.kh., 2, 2.2 |
| bhāvanāyāṃ kvacic caiva nānāvargo nigadyate // | Context |
| RRS, 11, 59.1 |
| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Context |
| RRS, 2, 140.0 |
| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // | Context |
| RRS, 5, 144.2 |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Context |
| ŚdhSaṃh, 2, 11, 15.1 |
| saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / | Context |
| ŚdhSaṃh, 2, 12, 145.1 |
| bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 251.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Context |