| BhPr, 1, 8, 45.1 |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |
| BhPr, 2, 3, 105.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |
| BhPr, 2, 3, 150.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / | Context |
| BhPr, 2, 3, 154.1 |
| mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ / | Context |
| BhPr, 2, 3, 157.2 |
| dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ // | Context |
| BhPr, 2, 3, 162.1 |
| triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ / | Context |
| RAdhy, 1, 58.2 |
| triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // | Context |
| RAdhy, 1, 77.1 |
| rājikālavaṇavahnimūlakai kalāṃśakaiḥ / | Context |
| RAdhy, 1, 116.1 |
| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Context |
| RArṇ, 10, 56.1 |
| marditas triphalāśigrurājikāpaṭucitrakaiḥ / | Context |
| RArṇ, 10, 59.2 |
| rājikāṭaṅkaṇayutairāranāle dinatrayam / | Context |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Context |
| RArṇ, 11, 67.1 |
| iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / | Context |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Context |
| RArṇ, 15, 126.2 |
| yavaciñcā tu vandhyā ca rājikā ca samanvitam // | Context |
| RArṇ, 15, 139.2 |
| rasonarājikāmūlair marditaṃ varavarṇini / | Context |
| RArṇ, 17, 106.1 |
| bhallātarājikātailaśaṅkhacūrṇaviḍena ca / | Context |
| RArṇ, 5, 9.2 |
| śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // | Context |
| RCint, 3, 24.2 |
| vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // | Context |
| RCint, 3, 36.1 |
| kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca / | Context |
| RCint, 7, 78.1 |
| lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / | Context |
| RCūM, 15, 36.1 |
| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Context |
| RCūM, 15, 49.1 |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Context |
| RCūM, 15, 59.1 |
| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Context |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Context |
| RCūM, 15, 68.1 |
| kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / | Context |
| RCūM, 9, 15.2 |
| rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // | Context |
| RHT, 2, 3.1 |
| āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Context |
| RHT, 2, 4.1 |
| guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / | Context |
| RHT, 2, 12.1 |
| kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / | Context |
| RHT, 2, 18.1 |
| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / | Context |
| RMañj, 2, 7.1 |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Context |
| RMañj, 5, 67.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / | Context |
| RPSudh, 1, 67.1 |
| rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / | Context |
| RPSudh, 1, 163.1 |
| rājikātha priyaṃguśca sarṣapo mudgamāṣakau / | Context |
| RPSudh, 3, 60.2 |
| saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // | Context |
| RRÅ, V.kh., 11, 8.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / | Context |
| RRÅ, V.kh., 11, 12.2 |
| rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // | Context |
| RRÅ, V.kh., 11, 16.1 |
| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Context |
| RRÅ, V.kh., 11, 26.1 |
| triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / | Context |
| RRÅ, V.kh., 11, 28.1 |
| triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / | Context |
| RRÅ, V.kh., 11, 31.2 |
| svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // | Context |
| RRÅ, V.kh., 13, 47.1 |
| lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / | Context |
| RRÅ, V.kh., 15, 14.1 |
| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Context |
| RRÅ, V.kh., 16, 9.1 |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Context |
| RRÅ, V.kh., 4, 159.1 |
| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Context |
| RRÅ, V.kh., 8, 76.1 |
| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Context |
| RRÅ, V.kh., 9, 74.1 |
| raktakārpāsayorbījaṃ rājikā yavaciñcikā / | Context |
| RRS, 11, 39.1 |
| triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ / | Context |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Context |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Context |
| RRS, 11, 128.1 |
| kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām / | Context |
| RRS, 2, 155.1 |
| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Context |
| RSK, 1, 10.1 |
| niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / | Context |
| RSK, 2, 49.1 |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / | Context |
| ŚdhSaṃh, 2, 12, 4.2 |
| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Context |
| ŚdhSaṃh, 2, 12, 9.1 |
| tato rājī rasonaśca mukhyaśca navasādaraḥ / | Context |
| ŚdhSaṃh, 2, 12, 21.2 |
| athavā kaṭukakṣārau rājī lavaṇapañcakam // | Context |
| ŚdhSaṃh, 2, 12, 71.1 |
| kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / | Context |
| ŚdhSaṃh, 2, 12, 289.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |