| BhPr, 2, 3, 157.2 |
| dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ // | Context |
| BhPr, 2, 3, 169.1 |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / | Context |
| RAdhy, 1, 47.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RAdhy, 1, 186.2 |
| tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // | Context |
| RArṇ, 10, 46.1 |
| dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / | Context |
| RArṇ, 11, 67.1 |
| iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / | Context |
| RArṇ, 11, 188.1 |
| kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ / | Context |
| RArṇ, 12, 223.1 |
| lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / | Context |
| RArṇ, 7, 91.1 |
| lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 3, 8.2 |
| rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / | Context |
| RCint, 3, 60.2 |
| tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // | Context |
| RCint, 6, 8.1 |
| valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / | Context |
| RCūM, 10, 60.2 |
| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Context |
| RCūM, 10, 118.1 |
| haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / | Context |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Context |
| RCūM, 15, 37.1 |
| dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / | Context |
| RCūM, 4, 6.2 |
| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Context |
| RHT, 2, 4.1 |
| guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / | Context |
| RMañj, 2, 23.1 |
| navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / | Context |
| RMañj, 2, 28.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Context |
| RMañj, 2, 52.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Context |
| RPSudh, 5, 58.2 |
| kākamācī rājaśamī triphalā gṛhadhūmakaḥ // | Context |
| RPSudh, 5, 125.1 |
| śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Context |
| RRÅ, R.kh., 3, 14.2 |
| tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // | Context |
| RRÅ, R.kh., 4, 46.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RRÅ, R.kh., 6, 24.0 |
| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Context |
| RRÅ, R.kh., 8, 7.1 |
| valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe / | Context |
| RRÅ, V.kh., 11, 12.1 |
| gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam / | Context |
| RRÅ, V.kh., 12, 78.2 |
| vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam // | Context |
| RRÅ, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Context |
| RRÅ, V.kh., 13, 51.1 |
| lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / | Context |
| RRÅ, V.kh., 13, 58.2 |
| ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // | Context |
| RRÅ, V.kh., 13, 61.2 |
| rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // | Context |
| RRÅ, V.kh., 14, 11.1 |
| iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / | Context |
| RRÅ, V.kh., 19, 79.2 |
| bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // | Context |
| RRÅ, V.kh., 20, 105.1 |
| gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / | Context |
| RRÅ, V.kh., 5, 46.1 |
| viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi / | Context |
| RRS, 11, 30.1 |
| gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam / | Context |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Context |
| RRS, 2, 150.1 |
| haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / | Context |
| RRS, 2, 154.1 |
| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Context |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Context |
| RRS, 5, 133.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Context |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| RRS, 5, 228.2 |
| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // | Context |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Context |
| RSK, 1, 10.1 |
| niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / | Context |
| RSK, 1, 27.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Context |
| ŚdhSaṃh, 2, 12, 29.2 |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // | Context |