| BhPr, 1, 8, 32.1 |
| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Context |
| BhPr, 1, 8, 47.1 |
| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Context |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Context |
| BhPr, 2, 3, 79.1 |
| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Context |
| BhPr, 2, 3, 206.2 |
| yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / | Context |
| RAdhy, 1, 121.1 |
| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Context |
| RAdhy, 1, 183.2 |
| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // | Context |
| RAdhy, 1, 183.2 |
| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // | Context |
| RAdhy, 1, 251.2 |
| vastramṛttikayā limpet samagramapi kumpakam // | Context |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Context |
| RAdhy, 1, 277.1 |
| bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā / | Context |
| RAdhy, 1, 288.1 |
| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Context |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Context |
| RAdhy, 1, 461.1 |
| etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / | Context |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RArṇ, 12, 72.0 |
| tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // | Context |
| RArṇ, 12, 246.2 |
| jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // | Context |
| RArṇ, 12, 254.1 |
| paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām / | Context |
| RArṇ, 15, 1.3 |
| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Context |
| RArṇ, 15, 38.4 |
| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Context |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Context |
| RCint, 3, 187.2 |
| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // | Context |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Context |
| RCūM, 11, 17.2 |
| dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // | Context |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Context |
| RCūM, 14, 109.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // | Context |
| RCūM, 14, 111.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Context |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context |
| RCūM, 16, 9.2 |
| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Context |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Context |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Context |
| RCūM, 5, 92.1 |
| yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / | Context |
| RHT, 16, 36.2 |
| tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // | Context |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Context |
| RHT, 5, 40.2 |
| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Context |
| RHT, 6, 7.1 |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Context |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Context |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Context |
| RPSudh, 3, 24.1 |
| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Context |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Context |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Context |
| RRÅ, V.kh., 18, 113.1 |
| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / | Context |
| RRÅ, V.kh., 18, 129.2 |
| tenaiva vedhayetsarvāṃ saśailavanakānanām / | Context |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Context |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Context |
| RRÅ, V.kh., 5, 56.2 |
| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // | Context |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Context |
| RRS, 5, 97.2 |
| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Context |
| RRS, 5, 121.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // | Context |
| RRS, 5, 123.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Context |
| RRS, 9, 16.2 |
| yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi / | Context |
| ŚdhSaṃh, 2, 12, 114.2 |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Context |