| ÅK, 1, 26, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Context |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Context |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Context |
| BhPr, 2, 3, 153.2 |
| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Context |
| BhPr, 2, 3, 156.1 |
| svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / | Context |
| BhPr, 2, 3, 168.1 |
| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Context |
| BhPr, 2, 3, 168.2 |
| sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī / | Context |
| BhPr, 2, 3, 168.3 |
| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Context |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Context |
| RAdhy, 1, 78.2 |
| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Context |
| RAdhy, 1, 78.2 |
| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Context |
| RAdhy, 1, 79.2 |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Context |
| RAdhy, 1, 81.2 |
| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Context |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Context |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Context |
| RAdhy, 1, 124.2 |
| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // | Context |
| RAdhy, 1, 125.1 |
| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / | Context |
| RAdhy, 1, 127.1 |
| yavaciñcikātoyena svedayan svedayed budhaḥ / | Context |
| RAdhy, 1, 127.1 |
| yavaciñcikātoyena svedayan svedayed budhaḥ / | Context |
| RAdhy, 1, 131.1 |
| tato lohakapālasthaṃ svedayenmṛduvahninā / | Context |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Context |
| RAdhy, 1, 380.1 |
| tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / | Context |
| RAdhy, 1, 380.2 |
| kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // | Context |
| RAdhy, 1, 381.2 |
| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Context |
| RAdhy, 1, 395.2 |
| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Context |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Context |
| RAdhy, 1, 449.2 |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Context |
| RAdhy, 1, 449.2 |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Context |
| RAdhy, 1, 468.1 |
| mṛdvagnau svedayettena dolāyantre dinadvayam / | Context |
| RAdhy, 1, 468.2 |
| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // | Context |
| RAdhy, 1, 469.2 |
| asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // | Context |
| RAdhy, 1, 472.2 |
| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Context |
| RArṇ, 10, 23.1 |
| dolāsvedena cāvaśyaṃ svedito hi dinatrayam / | Context |
| RArṇ, 10, 38.3 |
| pāradaṃ devadeveśi svedayeddivasatrayam // | Context |
| RArṇ, 10, 41.2 |
| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Context |
| RArṇ, 10, 51.1 |
| kārpāsapattraniryāse svinnas trikaṭukānvite / | Context |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Context |
| RArṇ, 11, 60.2 |
| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Context |
| RArṇ, 11, 61.3 |
| kṣārāranālataileṣu svedayenmṛdunāgninā // | Context |
| RArṇ, 11, 66.1 |
| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Context |
| RArṇ, 11, 67.2 |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Context |
| RArṇ, 11, 188.2 |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Context |
| RArṇ, 11, 189.3 |
| dolāyantre punarapi svedayeddivasatrayam // | Context |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Context |
| RArṇ, 12, 248.2 |
| mardayettena toyena saptavāraṃ tu svedayet // | Context |
| RArṇ, 12, 256.0 |
| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Context |
| RArṇ, 13, 23.1 |
| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Context |
| RArṇ, 14, 50.3 |
| svedayeddevadeveśi yāvadbhavati golakam // | Context |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Context |
| RArṇ, 15, 29.1 |
| svedayejjārayeccaiva tato vahnisaho bhavet / | Context |
| RArṇ, 15, 31.3 |
| svedito marditaścaiva māsādagnisaho rasaḥ // | Context |
| RArṇ, 15, 155.2 |
| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Context |
| RArṇ, 15, 205.1 |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Context |
| RArṇ, 16, 5.1 |
| dolāyantre sureśāni svedayeddivasatrayam / | Context |
| RArṇ, 16, 10.2 |
| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // | Context |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Context |
| RArṇ, 16, 19.1 |
| dolāyāṃ svedayeddevi viḍayogena jārayet / | Context |
| RArṇ, 16, 92.1 |
| svedayedāranālena mardayet pūrvakalkavat / | Context |
| RArṇ, 16, 102.1 |
| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / | Context |
| RArṇ, 17, 90.1 |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Context |
| RArṇ, 4, 7.3 |
| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Context |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Context |
| RArṇ, 6, 106.2 |
| susvinnā iva jāyante mṛdutvamupajāyate // | Context |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Context |
| RArṇ, 6, 119.2 |
| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Context |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Context |
| RArṇ, 6, 131.1 |
| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Context |
| RArṇ, 6, 132.2 |
| kulatthakodravakvāthe svedayet sapta vāsarān // | Context |
| RArṇ, 7, 6.3 |
| muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // | Context |
| RArṇ, 7, 74.2 |
| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Context |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Context |
| RCint, 3, 81.1 |
| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Context |
| RCint, 3, 103.3 |
| kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // | Context |
| RCint, 7, 66.1 |
| svedayeddolikāyantre jayantyā svarasena ca / | Context |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RCint, 7, 115.0 |
| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Context |
| RCint, 8, 201.2 |
| utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // | Context |
| RCūM, 10, 57.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Context |
| RCūM, 10, 65.1 |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Context |
| RCūM, 10, 75.1 |
| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Context |
| RCūM, 10, 88.1 |
| āṭarūṣajalasvinno vimalo vimalo bhavet / | Context |
| RCūM, 10, 103.2 |
| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Context |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Context |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Context |
| RCūM, 11, 12.1 |
| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Context |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Context |
| RCūM, 11, 89.1 |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Context |
| RCūM, 11, 102.2 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Context |
| RCūM, 12, 29.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Context |
| RCūM, 12, 29.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RCūM, 12, 62.1 |
| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Context |
| RCūM, 14, 35.1 |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Context |
| RCūM, 14, 227.2 |
| svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // | Context |
| RCūM, 15, 36.2 |
| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Context |
| RCūM, 15, 61.1 |
| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Context |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Context |
| RCūM, 16, 25.1 |
| sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / | Context |
| RCūM, 5, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Context |
| RCūM, 5, 86.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RCūM, 5, 88.2 |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RHT, 18, 38.1 |
| svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / | Context |
| RHT, 18, 65.2 |
| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Context |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Context |
| RHT, 4, 10.1 |
| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Context |
| RHT, 5, 54.1 |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Context |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Context |
| RKDh, 1, 1, 20.1 |
| pradravatyativegena sveditā nātra saṃśayaḥ / | Context |
| RKDh, 1, 1, 23.1 |
| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / | Context |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Context |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Context |
| RMañj, 2, 35.1 |
| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / | Context |
| RMañj, 3, 79.1 |
| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / | Context |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RMañj, 3, 86.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Context |
| RMañj, 3, 91.1 |
| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Context |
| RMañj, 6, 237.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Context |
| RMañj, 6, 243.2 |
| svedayed dolikāyantre yāvattoyaṃ na vidyate // | Context |
| RPSudh, 1, 35.0 |
| tridinaṃ svedayetsamyak svedanaṃ tadudīritam // | Context |
| RPSudh, 1, 46.1 |
| dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / | Context |
| RPSudh, 1, 65.3 |
| dinatrayaṃ sveditaśca vīryavānapi jāyate // | Context |
| RPSudh, 1, 72.1 |
| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / | Context |
| RPSudh, 1, 109.2 |
| saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // | Context |
| RPSudh, 2, 10.1 |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Context |
| RPSudh, 2, 75.1 |
| tato dhūrtarasenaiva svedayetsaptavāsarān / | Context |
| RPSudh, 2, 78.1 |
| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / | Context |
| RPSudh, 2, 88.2 |
| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Context |
| RPSudh, 2, 95.1 |
| triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / | Context |
| RPSudh, 2, 96.1 |
| bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / | Context |
| RPSudh, 2, 105.2 |
| etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // | Context |
| RPSudh, 2, 106.1 |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Context |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Context |
| RPSudh, 5, 13.1 |
| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Context |
| RPSudh, 5, 55.1 |
| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / | Context |
| RPSudh, 5, 62.1 |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Context |
| RPSudh, 5, 71.1 |
| sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / | Context |
| RPSudh, 5, 110.2 |
| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Context |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Context |
| RPSudh, 6, 4.2 |
| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Context |
| RPSudh, 6, 4.3 |
| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Context |
| RPSudh, 6, 66.1 |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Context |
| RPSudh, 6, 76.2 |
| sveditā hyāranālena yāmācchuddhimavāpnuyāt // | Context |
| RPSudh, 6, 80.2 |
| kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / | Context |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Context |
| RPSudh, 7, 32.2 |
| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // | Context |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Context |
| RRÅ, R.kh., 2, 36.1 |
| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Context |
| RRÅ, R.kh., 4, 13.2 |
| ityādiparivartena svedayeddivasatrayam // | Context |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Context |
| RRÅ, R.kh., 4, 21.2 |
| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Context |
| RRÅ, V.kh., 11, 10.3 |
| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Context |
| RRÅ, V.kh., 13, 22.1 |
| dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / | Context |
| RRÅ, V.kh., 14, 10.2 |
| dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // | Context |
| RRÅ, V.kh., 14, 48.2 |
| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Context |
| RRÅ, V.kh., 15, 16.2 |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Context |
| RRÅ, V.kh., 16, 22.2 |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 16, 39.1 |
| svedayenmṛdupākena samuddhṛtyātha mardayet / | Context |
| RRÅ, V.kh., 16, 41.1 |
| mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 16, 58.2 |
| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Context |
| RRÅ, V.kh., 16, 64.2 |
| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 16, 68.1 |
| svedayedvā divārātrau nirvāte kariṣāgninā / | Context |
| RRÅ, V.kh., 16, 78.2 |
| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Context |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Context |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Context |
| RRÅ, V.kh., 17, 70.1 |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Context |
| RRÅ, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context |
| RRÅ, V.kh., 18, 136.2 |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Context |
| RRÅ, V.kh., 19, 37.1 |
| madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / | Context |
| RRÅ, V.kh., 3, 86.2 |
| punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // | Context |
| RRÅ, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Context |
| RRÅ, V.kh., 6, 105.1 |
| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Context |
| RRÅ, V.kh., 6, 106.1 |
| athavā dolikāyantre svedayed drutasūtakam / | Context |
| RRÅ, V.kh., 6, 107.2 |
| kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // | Context |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Context |
| RRÅ, V.kh., 7, 20.1 |
| mṛdunā svedayetpaścātsamuddhṛtyātha lepayet / | Context |
| RRÅ, V.kh., 7, 84.2 |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Context |
| RRÅ, V.kh., 9, 34.2 |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Context |
| RRS, 11, 29.2 |
| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Context |
| RRS, 11, 49.3 |
| samaṃ kṛtvāranālena svedayecca dinatrayam // | Context |
| RRS, 11, 52.1 |
| svedayedāsavāmlena vīryatejaḥpravṛddhaye / | Context |
| RRS, 11, 52.2 |
| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Context |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Context |
| RRS, 11, 119.2 |
| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Context |
| RRS, 2, 64.1 |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Context |
| RRS, 2, 92.1 |
| āṭarūṣajale svinno vimalo vimalo bhavet / | Context |
| RRS, 2, 92.2 |
| jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / | Context |
| RRS, 2, 112.2 |
| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Context |
| RRS, 2, 124.2 |
| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Context |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Context |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Context |
| RRS, 3, 131.2 |
| svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // | Context |
| RRS, 3, 141.0 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Context |
| RRS, 3, 161.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Context |
| RRS, 4, 35.1 |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Context |
| RRS, 4, 35.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RRS, 4, 68.1 |
| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Context |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Context |
| RRS, 4, 72.3 |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Context |
| RRS, 5, 35.1 |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Context |
| RRS, 5, 236.1 |
| svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / | Context |
| RRS, 9, 4.2 |
| baddhvā tu svedayedetaddolāyantramiti smṛtam // | Context |
| RRS, 9, 30.1 |
| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context |
| RRS, 9, 46.1 |
| dviyāmaṃ svedayedeva rasotthāpanahetave / | Context |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Context |
| RRS, 9, 76.2 |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Context |
| RRS, 9, 87.2 |
| pradravatyativegena sveditā nātra saṃśayaḥ / | Context |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Context |
| ŚdhSaṃh, 2, 11, 88.2 |
| svedayeddolikāyantre jayantyāḥ svarasena ca // | Context |
| ŚdhSaṃh, 2, 12, 5.1 |
| vastreṇa dolikāyantre svedayetkāñjikaistryaham / | Context |
| ŚdhSaṃh, 2, 12, 198.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Context |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Context |