BhPr, 2, 3, 215.2 |
trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Context |
RCint, 3, 105.1 |
malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Context |
RCūM, 11, 80.1 |
sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Context |
RCūM, 14, 203.2 |
tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Context |
RCūM, 16, 31.2 |
saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Context |
RKDh, 1, 1, 65.1 |
atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
RMañj, 3, 29.1 |
pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / | Context |
RMañj, 3, 40.2 |
trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Context |
RRÃ…, V.kh., 15, 40.1 |
alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / | Context |
RRÃ…, V.kh., 19, 130.2 |
ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Context |
RRS, 3, 51.1 |
kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Context |
RRS, 3, 55.0 |
sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |