| ÅK, 1, 26, 60.2 |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Context |
| RAdhy, 1, 99.1 |
| śatāvarī ca dvilatā vajrakandādikarṇikā / | Context |
| RAdhy, 1, 461.2 |
| ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // | Context |
| RājNigh, 13, 134.1 |
| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / | Context |
| RājNigh, 13, 221.2 |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Context |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Context |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Context |
| RCint, 8, 108.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Context |
| RCint, 8, 112.1 |
| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Context |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Context |
| RCint, 8, 115.2 |
| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Context |
| RCūM, 11, 78.1 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Context |
| RCūM, 11, 79.1 |
| puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / | Context |
| RCūM, 15, 4.1 |
| kalpādau śivayoḥ prītyā parasparajigīṣayā / | Context |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Context |
| RHT, 13, 7.1 |
| sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / | Context |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Context |
| RHT, 6, 10.1 |
| nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu / | Context |
| RHT, 6, 13.1 |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Context |
| RHT, 7, 9.1 |
| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Context |
| RHT, 9, 12.1 |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Context |
| RMañj, 3, 3.2 |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Context |
| RMañj, 3, 87.2 |
| amlavargayute cādau dinam ardhaṃ vibhāvayet // | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Context |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Context |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Context |
| RRÅ, R.kh., 7, 45.2 |
| melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // | Context |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Context |
| RRÅ, V.kh., 1, 58.1 |
| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Context |
| RRÅ, V.kh., 1, 59.2 |
| pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // | Context |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Context |
| RRÅ, V.kh., 12, 67.2 |
| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Context |
| RRÅ, V.kh., 12, 83.2 |
| sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // | Context |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Context |
| RRÅ, V.kh., 15, 34.2 |
| sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // | Context |
| RRÅ, V.kh., 15, 78.1 |
| sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / | Context |
| RRÅ, V.kh., 15, 121.2 |
| sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // | Context |
| RRÅ, V.kh., 15, 123.2 |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Context |
| RRÅ, V.kh., 18, 117.1 |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Context |
| RRÅ, V.kh., 18, 118.1 |
| daśakoṭyādyarbudānte ca jārite vedhake rase / | Context |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Context |
| RRÅ, V.kh., 4, 69.2 |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context |
| RRÅ, V.kh., 4, 72.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context |
| RRÅ, V.kh., 4, 79.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Context |
| RRÅ, V.kh., 4, 137.2 |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context |
| RRÅ, V.kh., 4, 140.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context |
| RRÅ, V.kh., 4, 144.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Context |
| RRÅ, V.kh., 5, 3.2 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // | Context |
| RRÅ, V.kh., 6, 16.2 |
| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // | Context |
| RRÅ, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Context |
| RRÅ, V.kh., 9, 22.1 |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRÅ, V.kh., 9, 36.1 |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRS, 10, 22.1 |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Context |
| RRS, 3, 52.0 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Context |
| RRS, 3, 54.1 |
| puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / | Context |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Context |
| ŚdhSaṃh, 2, 12, 72.1 |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Context |