| ÅK, 1, 26, 140.2 |
| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Context |
| ÅK, 2, 1, 254.2 |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // | Context |
| ÅK, 2, 1, 267.2 |
| mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // | Context |
| BhPr, 1, 8, 61.2 |
| tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat // | Context |
| BhPr, 1, 8, 65.2 |
| tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat // | Context |
| BhPr, 1, 8, 77.3 |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // | Context |
| BhPr, 1, 8, 110.2 |
| vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Context |
| BhPr, 1, 8, 124.2 |
| hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // | Context |
| BhPr, 1, 8, 130.3 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| BhPr, 1, 8, 142.1 |
| sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān / | Context |
| BhPr, 1, 8, 149.2 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| BhPr, 2, 3, 107.2 |
| mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca // | Context |
| BhPr, 2, 3, 127.2 |
| bhagnasandhānajanano vraṇaśodhanaropaṇaḥ // | Context |
| BhPr, 2, 3, 217.2 |
| hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // | Context |
| BhPr, 2, 3, 227.2 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| KaiNigh, 2, 31.1 |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Context |
| KaiNigh, 2, 48.1 |
| kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / | Context |
| KaiNigh, 2, 68.1 |
| sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam / | Context |
| KaiNigh, 2, 80.1 |
| kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / | Context |
| KaiNigh, 2, 80.2 |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Context |
| KaiNigh, 2, 81.2 |
| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Context |
| KaiNigh, 2, 87.2 |
| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Context |
| MPālNigh, 4, 36.2 |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // | Context |
| MPālNigh, 4, 40.2 |
| uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit // | Context |
| MPālNigh, 4, 47.1 |
| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Context |
| MPālNigh, 4, 65.3 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| MPālNigh, 4, 65.3 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| RArṇ, 15, 106.2 |
| ghṛtena saha saṃyuktaṃ vraṇarogavināśanam / | Context |
| RArṇ, 7, 4.1 |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Context |
| RājNigh, 13, 61.1 |
| gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam / | Context |
| RājNigh, 13, 90.2 |
| viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // | Context |
| RājNigh, 13, 100.1 |
| kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / | Context |
| RājNigh, 13, 125.1 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / | Context |
| RājNigh, 13, 131.2 |
| vraṇadoṣakaphāsraghnī netraroganikṛntanī // | Context |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Context |
| RCint, 8, 209.2 |
| nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // | Context |
| RCint, 8, 274.2 |
| vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā // | Context |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Context |
| RCūM, 11, 51.1 |
| vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / | Context |
| RCūM, 11, 52.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / | Context |
| RCūM, 11, 63.2 |
| vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context |
| RCūM, 11, 74.1 |
| vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / | Context |
| RCūM, 11, 79.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Context |
| RMañj, 3, 6.2 |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Context |
| RPSudh, 6, 14.1 |
| vraṇaghnī kaphahā caiva netravyādhitridoṣahā / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Context |
| RPSudh, 6, 65.3 |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Context |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context |
| RRS, 3, 54.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context |
| RRS, 3, 64.2 |
| vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // | Context |
| RRS, 3, 66.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / | Context |
| RRS, 3, 102.2 |
| viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context |
| RRS, 3, 118.2 |
| vraṇodāvartaśūlārtigulmaplīhagudārtinut // | Context |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Context |