| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context |
| BhPr, 2, 3, 219.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context |
| RAdhy, 1, 22.2 |
| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Context |
| RArṇ, 11, 105.1 |
| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Context |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Context |
| RArṇ, 12, 291.3 |
| ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Context |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Context |
| RArṇ, 13, 9.1 |
| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Context |
| RArṇ, 13, 9.1 |
| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Context |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Context |
| RājNigh, 13, 76.2 |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Context |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Context |
| RCint, 3, 2.2 |
| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Context |
| RCūM, 16, 69.1 |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Context |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Context |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context |
| RRÅ, R.kh., 7, 29.1 |
| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Context |
| RRÅ, V.kh., 1, 46.1 |
| aśvatthapattrasadṛśayonideśena śobhitā / | Context |
| RRS, 3, 75.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context |