| BhPr, 2, 3, 188.1 |
| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / | Context |
| RAdhy, 1, 7.2 |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Context |
| RAdhy, 1, 110.1 |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Context |
| RArṇ, 17, 157.3 |
| uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // | Context |
| RArṇ, 4, 13.1 |
| evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet / | Context |
| RCūM, 11, 38.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Context |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Context |
| RRÅ, V.kh., 14, 32.1 |
| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 20, 132.1 |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Context |
| RRS, 3, 82.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Context |
| RRS, 9, 22.1 |
| evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / | Context |
| ŚdhSaṃh, 2, 12, 123.1 |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Context |