| RAdhy, 1, 264.2 |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Context |
| RAdhy, 1, 268.1 |
| jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / | Context |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Context |
| RAdhy, 1, 297.2 |
| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Context |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Context |
| RAdhy, 1, 299.2 |
| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // | Context |
| RAdhy, 1, 300.1 |
| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Context |
| RAdhy, 1, 368.2 |
| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Context |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Context |
| RRĂ…, R.kh., 3, 20.2 |
| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Context |
| RRS, 3, 88.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Context |