| ÅK, 1, 26, 173.2 |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Context |
| BhPr, 2, 3, 35.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context |
| RAdhy, 1, 78.1 |
| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Context |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Context |
| RArṇ, 14, 50.2 |
| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Context |
| RArṇ, 16, 4.2 |
| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Context |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Context |
| RCint, 7, 75.1 |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Context |
| RCūM, 11, 47.2 |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Context |
| RCūM, 5, 3.2 |
| rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context |
| RCūM, 5, 122.2 |
| pakvamūṣeti sā proktā poṭalyādivipācane // | Context |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Context |
| RKDh, 1, 1, 27.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Context |
| RPSudh, 1, 34.1 |
| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Context |
| RPSudh, 2, 78.1 |
| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / | Context |
| RPSudh, 3, 27.2 |
| dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // | Context |
| RPSudh, 3, 29.2 |
| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Context |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Context |
| RPSudh, 3, 30.3 |
| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Context |
| RRÅ, V.kh., 3, 84.2 |
| tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // | Context |
| RRÅ, V.kh., 3, 87.1 |
| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Context |
| RRÅ, V.kh., 4, 5.2 |
| nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // | Context |
| RRS, 10, 27.2 |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Context |
| RRS, 3, 90.1 |
| drāvite triphale tāmre kṣipettālakapoṭalīm / | Context |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Context |
| ŚdhSaṃh, 2, 12, 82.2 |
| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // | Context |