| ÅK, 1, 25, 70.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Context |
| ÅK, 2, 1, 222.2 |
| yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // | Context |
| RCūM, 11, 60.1 |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Context |
| RCūM, 14, 186.1 |
| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 4, 60.1 |
| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Context |
| RCūM, 4, 72.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Context |
| RCūM, 5, 106.1 |
| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Context |
| RCūM, 5, 114.1 |
| gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / | Context |
| RRÅ, V.kh., 12, 19.1 |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Context |
| RRS, 10, 12.1 |
| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Context |
| RRS, 10, 19.1 |
| gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / | Context |
| RRS, 3, 99.1 |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Context |
| RRS, 8, 49.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Context |