| ÅK, 2, 1, 6.2 |
| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // | Context |
| ÅK, 2, 1, 283.2 |
| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Context |
| BhPr, 1, 8, 135.1 |
| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Context |
| BhPr, 1, 8, 135.1 |
| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Context |
| BhPr, 1, 8, 135.1 |
| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Context |
| MPālNigh, 4, 37.1 |
| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Context |
| MPālNigh, 4, 37.1 |
| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Context |
| MPālNigh, 4, 37.1 |
| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Context |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Context |
| RArṇ, 14, 149.1 |
| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Context |
| RArṇ, 17, 42.1 |
| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Context |
| RArṇ, 7, 152.2 |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Context |
| RājNigh, 13, 88.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / | Context |
| RCint, 4, 3.1 |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Context |
| RCint, 4, 13.1 |
| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Context |
| RCint, 7, 119.1 |
| sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Context |
| RCūM, 11, 62.1 |
| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / | Context |
| RCūM, 11, 63.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context |
| RCūM, 11, 68.1 |
| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Context |
| RCūM, 11, 68.2 |
| manohvāsattvavat sattvamañjanānāṃ samāharet // | Context |
| RCūM, 15, 49.1 |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Context |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Context |
| RHT, 9, 5.1 |
| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Context |
| RPSudh, 6, 22.2 |
| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 6, 29.1 |
| bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / | Context |
| RPSudh, 6, 29.3 |
| śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // | Context |
| RRÅ, V.kh., 1, 58.2 |
| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Context |
| RRÅ, V.kh., 10, 52.1 |
| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Context |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Context |
| RRÅ, V.kh., 13, 56.1 |
| sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / | Context |
| RRÅ, V.kh., 16, 13.1 |
| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Context |
| RRÅ, V.kh., 20, 28.1 |
| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Context |
| RRÅ, V.kh., 3, 66.2 |
| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Context |
| RRÅ, V.kh., 3, 95.2 |
| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Context |
| RRÅ, V.kh., 4, 90.3 |
| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Context |
| RRÅ, V.kh., 8, 29.2 |
| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Context |
| RRÅ, V.kh., 9, 29.1 |
| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Context |
| RRS, 3, 101.1 |
| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / | Context |
| RRS, 3, 102.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context |
| RRS, 3, 107.0 |
| añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // | Context |
| RRS, 3, 108.0 |
| manohvāsattvavat sattvam añjanānāṃ samāharet // | Context |