| ÅK, 2, 1, 6.1 |
| poddāraśṛṅgī sindūrastuvariśca rasāñjanam / | Context |
| ÅK, 2, 1, 276.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| ÅK, 2, 1, 276.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| ÅK, 2, 1, 276.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| ÅK, 2, 1, 276.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| ÅK, 2, 1, 276.2 |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Context |
| ÅK, 2, 1, 277.2 |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // | Context |
| ÅK, 2, 1, 277.2 |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // | Context |
| ÅK, 2, 1, 277.2 |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // | Context |
| ÅK, 2, 1, 278.1 |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Context |
| ÅK, 2, 1, 280.1 |
| rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / | Context |
| ÅK, 2, 1, 280.1 |
| rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / | Context |
| ÅK, 2, 1, 280.1 |
| rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / | Context |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Context |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Context |
| KaiNigh, 2, 74.1 |
| rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / | Context |
| KaiNigh, 2, 74.1 |
| rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / | Context |
| KaiNigh, 2, 74.1 |
| rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / | Context |
| KaiNigh, 2, 74.1 |
| rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ rasottamam / | Context |
| KaiNigh, 2, 74.2 |
| rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // | Context |
| KaiNigh, 2, 74.2 |
| rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // | Context |
| KaiNigh, 2, 74.2 |
| rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // | Context |
| KaiNigh, 2, 74.2 |
| rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // | Context |
| KaiNigh, 2, 75.1 |
| dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / | Context |
| KaiNigh, 2, 75.1 |
| dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / | Context |
| KaiNigh, 2, 75.1 |
| dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / | Context |
| KaiNigh, 2, 75.1 |
| dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / | Context |
| KaiNigh, 2, 75.1 |
| dārvyādi kṛtrimaṃ dārvyaṃ rasajaṃ bālabheṣajam / | Context |
| KaiNigh, 2, 75.2 |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // | Context |
| MPālNigh, 4, 39.1 |
| rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / | Context |
| MPālNigh, 4, 39.1 |
| rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / | Context |
| MPālNigh, 4, 39.1 |
| rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / | Context |
| MPālNigh, 4, 39.1 |
| rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / | Context |
| MPālNigh, 4, 39.1 |
| rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / | Context |
| MPālNigh, 4, 39.2 |
| rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // | Context |
| MPālNigh, 4, 39.2 |
| rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // | Context |
| MPālNigh, 4, 39.2 |
| rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // | Context |
| MPālNigh, 4, 39.2 |
| rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // | Context |
| MPālNigh, 4, 39.2 |
| rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // | Context |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context |
| RājNigh, 13, 93.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| RājNigh, 13, 93.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| RājNigh, 13, 93.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| RājNigh, 13, 93.1 |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / | Context |
| RājNigh, 13, 93.2 |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // | Context |
| RājNigh, 13, 93.2 |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // | Context |
| RājNigh, 13, 93.2 |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // | Context |
| RājNigh, 13, 94.1 |
| rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / | Context |
| RājNigh, 13, 94.1 |
| rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / | Context |
| RājNigh, 13, 94.1 |
| rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / | Context |
| RājNigh, 13, 94.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Context |
| RājNigh, 13, 94.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Context |
| RājNigh, 13, 95.1 |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / | Context |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Context |
| RCūM, 11, 62.1 |
| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / | Context |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Context |
| RPSudh, 6, 22.1 |
| sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / | Context |
| RRS, 3, 101.1 |
| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / | Context |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Context |
| RRS, 3, 111.0 |
| sūryāvartādiyogena śuddhimeti rasāñjanam // | Context |