| ÅK, 2, 1, 6.2 |
| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // | Context |
| ÅK, 2, 1, 285.1 |
| srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Context |
| ÅK, 2, 1, 285.1 |
| srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Context |
| ÅK, 2, 1, 285.1 |
| srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Context |
| ÅK, 2, 1, 285.1 |
| srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Context |
| ÅK, 2, 1, 285.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| ÅK, 2, 1, 285.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| ÅK, 2, 1, 285.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| ÅK, 2, 1, 286.2 |
| gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // | Context |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Context |
| BhPr, 1, 8, 135.2 |
| tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // | Context |
| BhPr, 1, 8, 136.2 |
| ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Context |
| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Context |
| BhPr, 1, 8, 137.2 |
| srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // | Context |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Context |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Context |
| KaiNigh, 2, 70.2 |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // | Context |
| KaiNigh, 2, 70.2 |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // | Context |
| KaiNigh, 2, 70.2 |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // | Context |
| KaiNigh, 2, 70.2 |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // | Context |
| KaiNigh, 2, 70.2 |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // | Context |
| KaiNigh, 2, 70.2 |
| srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam // | Context |
| KaiNigh, 2, 71.1 |
| yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / | Context |
| KaiNigh, 2, 71.1 |
| yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / | Context |
| KaiNigh, 2, 71.1 |
| yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / | Context |
| KaiNigh, 2, 71.1 |
| yadṛcchādhigataṃ hāryaṃ kāpotaṃ netrabhūṣaṇam / | Context |
| KaiNigh, 2, 72.1 |
| ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / | Context |
| KaiNigh, 2, 73.2 |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Context |
| MPālNigh, 4, 37.2 |
| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Context |
| MPālNigh, 4, 37.2 |
| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Context |
| MPālNigh, 4, 37.2 |
| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Context |
| MPālNigh, 4, 37.2 |
| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Context |
| MPālNigh, 4, 38.2 |
| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Context |
| RArṇ, 12, 381.1 |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Context |
| RArṇ, 15, 11.2 |
| śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / | Context |
| RArṇ, 15, 157.1 |
| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / | Context |
| RArṇ, 15, 158.1 |
| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Context |
| RArṇ, 7, 2.3 |
| sasyako daradaścaiva srotoñjanam athāṣṭakam / | Context |
| RArṇ, 7, 53.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Context |
| RArṇ, 8, 58.2 |
| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Context |
| RājNigh, 13, 96.1 |
| srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Context |
| RājNigh, 13, 96.1 |
| srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Context |
| RājNigh, 13, 96.1 |
| srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Context |
| RājNigh, 13, 96.1 |
| srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Context |
| RājNigh, 13, 96.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| RājNigh, 13, 96.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| RājNigh, 13, 96.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| RājNigh, 13, 97.1 |
| srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / | Context |
| RājNigh, 13, 98.2 |
| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Context |
| RCint, 7, 121.1 |
| srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / | Context |
| RCūM, 11, 62.2 |
| sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / | Context |
| RCūM, 11, 65.1 |
| sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / | Context |
| RMañj, 3, 2.1 |
| kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / | Context |
| RPSudh, 6, 22.1 |
| sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / | Context |
| RPSudh, 6, 26.2 |
| netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // | Context |
| RRÅ, V.kh., 13, 79.2 |
| gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // | Context |
| RRÅ, V.kh., 13, 80.0 |
| rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // | Context |
| RRS, 3, 101.2 |
| srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / | Context |
| RRS, 3, 104.1 |
| srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / | Context |
| RRS, 3, 109.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Context |
| RRS, 3, 112.0 |
| rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // | Context |