| RArṇ, 10, 8.2 |
| dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / | Context |
| RArṇ, 4, 50.1 |
| vaṅge jvālā kapotābhā nāge malinadhūmakā / | Context |
| RArṇ, 4, 50.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Context |
| RArṇ, 4, 51.1 |
| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Context |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Context |
| RCūM, 11, 63.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context |
| RCūM, 12, 12.1 |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Context |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Context |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Context |
| RPSudh, 7, 12.1 |
| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Context |
| RRS, 3, 102.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context |
| RRS, 4, 19.1 |
| pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / | Context |