| ÅK, 1, 25, 78.1 |
| prativāpyādikaṃ kāryaṃ drutalohe sunirmale / | Context |
| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Context |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 134.3 |
| prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // | Context |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Context |
| BhPr, 2, 3, 156.2 |
| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Context |
| BhPr, 2, 3, 188.2 |
| karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // | Context |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Context |
| RAdhy, 1, 435.1 |
| akṣayo nāma tejovānniścalaś cātinirmalaḥ / | Context |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Context |
| RArṇ, 10, 47.0 |
| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // | Context |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Context |
| RArṇ, 10, 58.1 |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Context |
| RArṇ, 11, 64.0 |
| caturguṇena vastreṇa pīḍito nirmalaśca saḥ // | Context |
| RArṇ, 11, 68.2 |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Context |
| RArṇ, 11, 133.2 |
| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Context |
| RArṇ, 11, 148.1 |
| kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / | Context |
| RArṇ, 14, 35.1 |
| sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ / | Context |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Context |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 112.1 |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / | Context |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Context |
| RArṇ, 17, 116.1 |
| yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / | Context |
| RArṇ, 17, 138.0 |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Context |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Context |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Context |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Context |
| RArṇ, 4, 55.2 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // | Context |
| RArṇ, 6, 18.1 |
| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Context |
| RArṇ, 6, 67.1 |
| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / | Context |
| RArṇ, 6, 74.3 |
| vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // | Context |
| RArṇ, 7, 73.2 |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Context |
| RArṇ, 7, 84.1 |
| anena kramayogena gairikaṃ vimalaṃ dhamet / | Context |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Context |
| RArṇ, 7, 145.2 |
| nirmalāni ca jāyante harabījopamāni ca // | Context |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Context |
| RArṇ, 8, 19.2 |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Context |
| RArṇ, 8, 45.1 |
| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Context |
| RArṇ, 8, 45.2 |
| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Context |
| RājNigh, 13, 20.1 |
| ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / | Context |
| RājNigh, 13, 23.1 |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / | Context |
| RājNigh, 13, 27.1 |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / | Context |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Context |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Context |
| RājNigh, 13, 53.1 |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Context |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Context |
| RājNigh, 13, 204.1 |
| sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / | Context |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Context |
| RCint, 2, 12.0 |
| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Context |
| RCint, 3, 116.2 |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Context |
| RCint, 3, 125.1 |
| balinā vyūḍhaṃ kevalamarkamapi / | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Context |
| RCint, 4, 28.1 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Context |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Context |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RCint, 8, 62.2 |
| kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // | Context |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Context |
| RCint, 8, 123.2 |
| ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // | Context |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Context |
| RCint, 8, 127.2 |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // | Context |
| RCint, 8, 133.1 |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Context |
| RCint, 8, 157.2 |
| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Context |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Context |
| RCint, 8, 172.5 |
| kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat // | Context |
| RCint, 8, 226.1 |
| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / | Context |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Context |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Context |
| RCūM, 11, 110.2 |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // | Context |
| RCūM, 12, 8.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Context |
| RCūM, 14, 30.1 |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Context |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Context |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Context |
| RCūM, 14, 174.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Context |
| RCūM, 15, 34.2 |
| nirodho niyamaśceti śuciḥ saptavidhā matā / | Context |
| RCūM, 15, 38.2 |
| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Context |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Context |
| RCūM, 16, 9.1 |
| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Context |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Context |
| RCūM, 4, 57.1 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Context |
| RCūM, 4, 78.2 |
| pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // | Context |
| RHT, 14, 15.2 |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Context |
| RHT, 16, 32.1 |
| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / | Context |
| RHT, 18, 70.1 |
| paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / | Context |
| RHT, 18, 70.2 |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // | Context |
| RHT, 18, 74.2 |
| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Context |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Context |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Context |
| RHT, 4, 19.2 |
| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // | Context |
| RHT, 8, 12.1 |
| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / | Context |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Context |
| RKDh, 1, 2, 21.1 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Context |
| RMañj, 1, 34.2 |
| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Context |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Context |
| RMañj, 2, 51.1 |
| akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / | Context |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Context |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Context |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RPSudh, 1, 2.1 |
| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Context |
| RPSudh, 1, 36.1 |
| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Context |
| RPSudh, 1, 44.3 |
| nirmalatvam avāpnoti granthibhedaśca jāyate // | Context |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Context |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Context |
| RPSudh, 3, 15.2 |
| viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // | Context |
| RPSudh, 3, 19.1 |
| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Context |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Context |
| RPSudh, 3, 25.2 |
| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Context |
| RPSudh, 3, 31.1 |
| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Context |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Context |
| RPSudh, 3, 33.1 |
| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Context |
| RPSudh, 3, 36.2 |
| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Context |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Context |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Context |
| RPSudh, 5, 94.1 |
| vāsārase mardito hi śuddho'tivimalo bhavet / | Context |
| RPSudh, 5, 122.2 |
| nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // | Context |
| RPSudh, 6, 66.1 |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Context |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Context |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Context |
| RPSudh, 7, 49.2 |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // | Context |
| RRÅ, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Context |
| RRÅ, R.kh., 7, 47.1 |
| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / | Context |
| RRÅ, R.kh., 8, 69.1 |
| nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet / | Context |
| RRÅ, V.kh., 1, 49.2 |
| susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // | Context |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Context |
| RRÅ, V.kh., 13, 71.3 |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Context |
| RRÅ, V.kh., 15, 22.2 |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Context |
| RRÅ, V.kh., 17, 6.2 |
| evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // | Context |
| RRÅ, V.kh., 17, 10.3 |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // | Context |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Context |
| RRÅ, V.kh., 17, 14.2 |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Context |
| RRÅ, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Context |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Context |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Context |
| RRÅ, V.kh., 4, 129.1 |
| kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat / | Context |
| RRÅ, V.kh., 6, 89.1 |
| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / | Context |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Context |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Context |
| RRÅ, V.kh., 8, 141.2 |
| ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // | Context |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Context |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Context |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Context |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Context |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Context |
| RRS, 2, 92.1 |
| āṭarūṣajale svinno vimalo vimalo bhavet / | Context |
| RRS, 2, 147.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Context |
| RRS, 3, 31.2 |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Context |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |
| RRS, 3, 166.1 |
| anena kramayogena gairikaṃ vimalaṃ bhavet / | Context |
| RRS, 5, 25.1 |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Context |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Context |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Context |
| RRS, 5, 205.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Context |
| RRS, 8, 47.0 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // | Context |
| RRS, 8, 57.0 |
| pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // | Context |
| RRS, 8, 76.0 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Context |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Context |
| RSK, 2, 6.1 |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / | Context |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Context |
| RSK, 2, 14.2 |
| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // | Context |
| RSK, 2, 18.2 |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |