| ÅK, 1, 25, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / | Context |
| RAdhy, 1, 179.2 |
| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // | Context |
| RAdhy, 1, 251.1 |
| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Context |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Context |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Context |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Context |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Context |
| RCūM, 4, 39.1 |
| koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / | Context |
| RKDh, 1, 1, 55.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Context |
| RRÅ, V.kh., 19, 29.2 |
| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Context |
| RRÅ, V.kh., 19, 89.2 |
| tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // | Context |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Context |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Context |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Context |
| RRS, 8, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / | Context |
| RRS, 9, 7.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Context |
| RRS, 9, 35.2 |
| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Context |