| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Context |
| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Context |
| BhPr, 1, 8, 173.1 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ / | Context |
| BhPr, 1, 8, 175.2 |
| napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ // | Context |
| BhPr, 2, 3, 158.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Context |
| BhPr, 2, 3, 160.2 |
| itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // | Context |
| BhPr, 2, 3, 166.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Context |
| RAdhy, 1, 33.2 |
| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // | Context |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Context |
| RAdhy, 1, 47.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RAdhy, 1, 71.1 |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Context |
| RAdhy, 1, 111.2 |
| niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // | Context |
| RAdhy, 1, 189.1 |
| jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Context |
| RArṇ, 1, 2.2 |
| nānādrumalatākīrṇe guptasambandhavarjite // | Context |
| RArṇ, 10, 44.1 |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / | Context |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Context |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Context |
| RArṇ, 10, 51.2 |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Context |
| RArṇ, 10, 55.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RArṇ, 11, 74.2 |
| tadā grasati lohāni tyajecca gatimātmanaḥ // | Context |
| RArṇ, 11, 144.1 |
| sarvarogavinirmukto jīvedācandratārakam / | Context |
| RArṇ, 11, 199.1 |
| nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / | Context |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Context |
| RArṇ, 12, 188.1 |
| sahaikatra bhavettāraṃ tasya gandhavivarjitam / | Context |
| RArṇ, 12, 264.2 |
| valīpalitanirmukto bhogī caiva puraṃdaraḥ // | Context |
| RArṇ, 12, 294.2 |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 300.2 |
| valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Context |
| RArṇ, 12, 301.2 |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 306.3 |
| māsamātraprayogeṇa valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 309.2 |
| valīpalitanirmukto jīvedvarṣasahasrakam // | Context |
| RArṇ, 12, 321.1 |
| upayuñjīta māsaikaṃ valīpalitavarjitaḥ / | Context |
| RArṇ, 12, 353.3 |
| sarvarogavinirmukto jīvedvaktre vidhāraṇāt // | Context |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Context |
| RArṇ, 13, 13.2 |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Context |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Context |
| RArṇ, 14, 61.2 |
| valīpalitanirmukto mahābalaparākramaḥ // | Context |
| RArṇ, 15, 130.3 |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Context |
| RArṇ, 17, 149.2 |
| jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // | Context |
| RArṇ, 17, 163.3 |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // | Context |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Context |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Context |
| RArṇ, 6, 69.2 |
| puruṣāste niboddhavyā rekhābinduvivarjitāḥ // | Context |
| RArṇ, 7, 30.2 |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Context |
| RArṇ, 7, 101.1 |
| sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / | Context |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Context |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Context |
| RCint, 3, 9.1 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati / | Context |
| RCint, 3, 12.3 |
| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Context |
| RCint, 3, 32.2 |
| anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // | Context |
| RCint, 3, 184.2 |
| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // | Context |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Context |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Context |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Context |
| RCint, 6, 77.2 |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Context |
| RCint, 7, 51.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Context |
| RCint, 7, 119.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RCint, 8, 150.1 |
| anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / | Context |
| RCūM, 10, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RCūM, 10, 106.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Context |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Context |
| RCūM, 11, 113.2 |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Context |
| RCūM, 14, 56.2 |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // | Context |
| RCūM, 14, 57.1 |
| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Context |
| RCūM, 14, 59.2 |
| sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // | Context |
| RCūM, 14, 71.1 |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Context |
| RCūM, 14, 81.1 |
| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Context |
| RCūM, 14, 96.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Context |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Context |
| RCūM, 14, 153.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // | Context |
| RCūM, 14, 154.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Context |
| RCūM, 14, 221.2 |
| sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu // | Context |
| RCūM, 15, 31.2 |
| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Context |
| RCūM, 15, 39.2 |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Context |
| RCūM, 15, 40.2 |
| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Context |
| RCūM, 15, 41.2 |
| darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // | Context |
| RCūM, 15, 43.2 |
| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // | Context |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Context |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Context |
| RCūM, 15, 46.2 |
| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Context |
| RCūM, 15, 47.2 |
| kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // | Context |
| RCūM, 15, 48.2 |
| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // | Context |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Context |
| RCūM, 15, 50.2 |
| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Context |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Context |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Context |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Context |
| RCūM, 16, 36.0 |
| valipalitavihīnaḥ so'pi rogādvihīnaḥ // | Context |
| RCūM, 16, 36.0 |
| valipalitavihīnaḥ so'pi rogādvihīnaḥ // | Context |
| RCūM, 16, 48.1 |
| valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam / | Context |
| RCūM, 16, 49.1 |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / | Context |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Context |
| RCūM, 3, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Context |
| RCūM, 3, 35.3 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Context |
| RCūM, 4, 43.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Context |
| RCūM, 4, 70.2 |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Context |
| RCūM, 5, 27.2 |
| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Context |
| RCūM, 5, 28.1 |
| tribhirevordhvapātaiśca kasmāddoṣānna mucyate / | Context |
| RCūM, 5, 29.2 |
| taṇḍulāḥ syur malojhitāḥ // | Context |
| RHT, 2, 7.1 |
| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Context |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Context |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 2, 13.1 |
| athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RHT, 3, 23.2 |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Context |
| RHT, 6, 15.1 |
| kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / | Context |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Context |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Context |
| RMañj, 1, 23.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Context |
| RMañj, 1, 23.2 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // | Context |
| RMañj, 1, 26.1 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / | Context |
| RMañj, 1, 26.1 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / | Context |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Context |
| RMañj, 2, 52.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RMañj, 3, 17.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Context |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Context |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RMañj, 6, 54.2 |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Context |
| RMañj, 6, 214.1 |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Context |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Context |
| RPSudh, 1, 165.2 |
| sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // | Context |
| RPSudh, 2, 100.1 |
| kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Context |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Context |
| RPSudh, 4, 39.2 |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Context |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Context |
| RPSudh, 6, 91.2 |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // | Context |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Context |
| RRÅ, R.kh., 1, 12.1 |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Context |
| RRÅ, R.kh., 1, 29.2 |
| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Context |
| RRÅ, R.kh., 2, 9.2 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // | Context |
| RRÅ, R.kh., 2, 9.2 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // | Context |
| RRÅ, R.kh., 2, 14.1 |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Context |
| RRÅ, R.kh., 5, 19.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Context |
| RRÅ, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Context |
| RRÅ, V.kh., 1, 16.1 |
| dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / | Context |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Context |
| RRÅ, V.kh., 12, 30.2 |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Context |
| RRÅ, V.kh., 2, 51.0 |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Context |
| RRÅ, V.kh., 3, 3.2 |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // | Context |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Context |
| RRÅ, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Context |
| RRÅ, V.kh., 8, 144.2 |
| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Context |
| RRS, 11, 37.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RRS, 11, 43.0 |
| athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // | Context |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context |
| RRS, 2, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Context |
| RRS, 2, 115.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Context |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Context |
| RRS, 3, 114.2 |
| śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Context |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Context |
| RRS, 5, 75.1 |
| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Context |
| RRS, 5, 101.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Context |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |
| RRS, 5, 105.0 |
| ciñcāphalajalakvāthādayo doṣam udasyati // | Context |
| RRS, 5, 132.2 |
| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // | Context |
| RRS, 5, 178.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // | Context |
| RRS, 5, 179.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Context |
| RRS, 7, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Context |
| RRS, 7, 29.1 |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / | Context |
| RRS, 7, 29.1 |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / | Context |
| RRS, 7, 37.2 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Context |
| RSK, 1, 12.2 |
| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Context |
| RSK, 1, 51.2 |
| tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // | Context |
| RSK, 2, 3.1 |
| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Context |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Context |
| ŚdhSaṃh, 2, 12, 12.2 |
| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // | Context |