| RAdhy, 1, 111.1 |
| karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ / | Context |
| RArṇ, 10, 57.2 |
| karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // | Context |
| RArṇ, 12, 123.1 |
| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Context |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Context |
| RArṇ, 12, 368.1 |
| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Context |
| RArṇ, 12, 377.2 |
| triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // | Context |
| RCint, 3, 219.1 |
| saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / | Context |
| RCint, 6, 78.1 |
| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Context |
| RCūM, 12, 4.2 |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Context |
| RCūM, 15, 37.1 |
| dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / | Context |
| RCūM, 15, 59.1 |
| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Context |
| RCūM, 3, 25.2 |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Context |
| RCūM, 3, 26.1 |
| patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / | Context |
| RCūM, 9, 25.2 |
| sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // | Context |
| RHT, 2, 17.2 |
| phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // | Context |
| RMañj, 2, 59.2 |
| saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // | Context |
| RMañj, 4, 8.1 |
| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context |
| RMañj, 6, 195.1 |
| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / | Context |
| RMañj, 6, 292.2 |
| padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // | Context |
| RPSudh, 2, 55.2 |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Context |
| RPSudh, 3, 11.2 |
| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Context |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Context |
| RPSudh, 3, 46.2 |
| vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // | Context |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Context |
| RRÅ, V.kh., 1, 44.1 |
| yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā / | Context |
| RRÅ, V.kh., 1, 52.1 |
| kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / | Context |
| RRÅ, V.kh., 1, 54.1 |
| kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / | Context |
| RRÅ, V.kh., 18, 2.2 |
| padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā // | Context |
| RRÅ, V.kh., 19, 49.1 |
| bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / | Context |
| RRÅ, V.kh., 3, 11.1 |
| udumbarasomalatā kumbhī puṣkaramūlakam / | Context |
| RRS, 10, 90.2 |
| sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // | Context |
| RRS, 11, 49.2 |
| karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ / | Context |
| RRS, 11, 114.1 |
| kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / | Context |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Context |
| RRS, 7, 27.2 |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Context |
| RRS, 7, 28.1 |
| patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / | Context |
| ŚdhSaṃh, 2, 12, 227.1 |
| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / | Context |
| ŚdhSaṃh, 2, 12, 264.1 |
| padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / | Context |