| RArṇ, 12, 109.2 |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Context |
| RArṇ, 12, 109.2 |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Context |
| RArṇ, 8, 6.2 |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Context |
| RājNigh, 13, 12.1 |
| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / | Context |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Context |
| RājNigh, 13, 148.1 |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Context |
| RCūM, 12, 45.2 |
| mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // | Context |
| RCūM, 12, 48.3 |
| nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // | Context |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Context |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Context |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Context |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Context |
| RRS, 4, 54.2 |
| nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // | Context |