BhPr, 1, 8, 89.1 |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Context |
BhPr, 1, 8, 116.1 |
viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Context |
BhPr, 1, 8, 169.3 |
pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Context |
BhPr, 1, 8, 171.2 |
śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca // | Context |
BhPr, 1, 8, 200.2 |
vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Context |
BhPr, 1, 8, 201.2 |
vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // | Context |
RArṇ, 6, 67.2 |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // | Context |
RArṇ, 6, 76.2 |
vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // | Context |
RArṇ, 6, 105.2 |
nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // | Context |
RājNigh, 13, 178.2 |
dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Context |
RCint, 7, 25.2 |
brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // | Context |
RCint, 7, 26.2 |
vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // | Context |
RCint, 7, 27.2 |
vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // | Context |
RCūM, 12, 24.2 |
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Context |
RMañj, 4, 10.1 |
vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Context |
RMañj, 4, 10.3 |
vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // | Context |
RPSudh, 1, 18.2 |
kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // | Context |
RPSudh, 7, 22.2 |
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Context |
RRÅ, R.kh., 5, 18.1 |
kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Context |
RRÅ, R.kh., 5, 35.2 |
vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Context |
RRS, 4, 31.2 |
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Context |