| KaiNigh, 2, 87.2 |
| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Context |
| RAdhy, 1, 1.1 |
| siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / | Context |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Context |
| RājNigh, 13, 148.2 |
| iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // | Context |
| RājNigh, 13, 169.2 |
| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Context |
| RājNigh, 13, 176.2 |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Context |
| RājNigh, 13, 191.2 |
| gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // | Context |
| RājNigh, 13, 213.2 |
| saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // | Context |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Context |
| RCint, 6, 78.1 |
| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / | Context |
| RCint, 8, 80.2 |
| āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // | Context |
| RCūM, 12, 49.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Context |
| RCūM, 12, 66.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Context |
| RRĂ…, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Context |
| RRĂ…, V.kh., 19, 127.3 |
| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Context |
| RRS, 4, 55.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Context |
| RRS, 4, 76.2 |
| saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // | Context |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context |