| BhPr, 2, 3, 98.2 | 
	|   yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Context | 
	| BhPr, 2, 3, 146.1 | 
	|   nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Context | 
	| RArṇ, 12, 17.2 | 
	|   dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Context | 
	| RArṇ, 12, 68.3 | 
	|   dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Context | 
	| RArṇ, 12, 221.1 | 
	|   sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Context | 
	| RArṇ, 14, 164.2 | 
	|   dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // | Context | 
	| RArṇ, 4, 31.1 | 
	|   dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Context | 
	| RArṇ, 6, 122.2 | 
	|   jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Context | 
	| RArṇ, 9, 14.3 | 
	|   saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Context | 
	| RCint, 3, 15.1 | 
	|   nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Context | 
	| RCint, 3, 46.3 | 
	|   kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // | Context | 
	| RCint, 4, 14.2 | 
	|   lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Context | 
	| RCint, 4, 41.2 | 
	|   jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Context | 
	| RCint, 6, 61.1 | 
	|   yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Context | 
	| RCint, 8, 87.1 | 
	|   vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām / | Context | 
	| RCint, 8, 163.1 | 
	|   uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Context | 
	| RCint, 8, 184.2 | 
	|   anupītamambu yadvā komalaśasyasya nārikelasya // | Context | 
	| RCint, 8, 253.1 | 
	|   ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Context | 
	| RCint, 8, 265.1 | 
	|   liptvā tadāśu dhānye ca palalaughe nidhāpayet / | Context | 
	| RCint, 8, 270.2 | 
	|   eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Context | 
	| RCūM, 10, 47.2 | 
	|   sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // | Context | 
	| RCūM, 4, 101.1 | 
	|   tuṣadhānyādiyogena lohadhātvādikaṃ sadā / | Context | 
	| RHT, 18, 23.1 | 
	|   ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Context | 
	| RHT, 7, 7.2 | 
	|   saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Context | 
	| RMañj, 5, 54.1 | 
	|   tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Context | 
	| RPSudh, 1, 52.2 | 
	|   culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Context | 
	| RPSudh, 2, 9.2 | 
	|   pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Context | 
	| RPSudh, 2, 10.2 | 
	|   pācito'sau mahātaile dhūrtataile 'nnarāśike // | Context | 
	| RPSudh, 2, 15.2 | 
	|   māsatrayapramāṇena pācayedannamadhyataḥ // | Context | 
	| RPSudh, 3, 65.1 | 
	|   yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context | 
	| RPSudh, 7, 55.2 | 
	|   dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Context | 
	| RRÅ, R.kh., 6, 9.2 | 
	|   baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Context | 
	| RRÅ, R.kh., 9, 49.1 | 
	|   dhānyarāśau nyaset paścāt tridinānte samuddharet / | Context | 
	| RRÅ, V.kh., 10, 76.2 | 
	|   saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Context | 
	| RRÅ, V.kh., 11, 4.1 | 
	|   nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / | Context | 
	| RRÅ, V.kh., 19, 61.3 | 
	|   pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // | Context | 
	| RRÅ, V.kh., 19, 133.2 | 
	|   dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Context | 
	| RRÅ, V.kh., 19, 133.2 | 
	|   dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Context | 
	| RRÅ, V.kh., 19, 134.2 | 
	|   dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Context | 
	| RRÅ, V.kh., 19, 134.2 | 
	|   dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Context | 
	| RRÅ, V.kh., 19, 135.2 | 
	|   yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Context | 
	| RRÅ, V.kh., 19, 137.1 | 
	|   dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam / | Context | 
	| RRÅ, V.kh., 19, 138.2 | 
	|   tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Context | 
	| RRÅ, V.kh., 19, 139.1 | 
	|   taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / | Context | 
	| RRÅ, V.kh., 3, 55.1 | 
	|   nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Context | 
	| RRÅ, V.kh., 9, 14.1 | 
	|   bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Context | 
	| RRS, 4, 69.2 | 
	|   jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Context | 
	| RRS, 5, 135.1 | 
	|   dhānyarāśau nyasetpaścāttridinānte samuddharet / | Context | 
	| RRS, 5, 243.3 | 
	|   dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Context | 
	| RRS, 8, 30.1 | 
	|   tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Context | 
	| ŚdhSaṃh, 2, 11, 50.2 | 
	|   yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 47.0 | 
	|   pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Context | 
	| ŚdhSaṃh, 2, 12, 48.1 | 
	|   yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / | Context | 
	| ŚdhSaṃh, 2, 12, 76.1 | 
	|   arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / | Context | 
	| ŚdhSaṃh, 2, 12, 76.2 | 
	|   dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Context | 
	| ŚdhSaṃh, 2, 12, 155.2 | 
	|   dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Context | 
	| ŚdhSaṃh, 2, 12, 278.2 | 
	|   madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Context |