| RCūM, 15, 10.2 |
| tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // | Context |
| RPSudh, 4, 3.3 |
| ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // | Context |
| RRÅ, V.kh., 10, 60.2 |
| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Context |
| RRÅ, V.kh., 15, 123.2 |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Context |
| RRÅ, V.kh., 17, 45.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Context |
| RRÅ, V.kh., 17, 70.2 |
| lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // | Context |
| RRÅ, V.kh., 18, 126.2 |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / | Context |
| RRÅ, V.kh., 18, 159.1 |
| abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / | Context |
| RRS, 4, 73.1 |
| lohāṣṭake tathā vajravāpanāt svedanād drutiḥ / | Context |