| ÅK, 1, 25, 86.3 | 
	|   niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Context | 
	| BhPr, 2, 3, 114.2 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Context | 
	| BhPr, 2, 3, 129.2 | 
	|   tacchodhanamṛte vyarthamanekamalamelanāt // | Context | 
	| RArṇ, 1, 37.1 | 
	|   darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / | Context | 
	| RArṇ, 1, 52.1 | 
	|   ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / | Context | 
	| RArṇ, 10, 7.3 | 
	|   yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / | Context | 
	| RArṇ, 11, 16.1 | 
	|   vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / | Context | 
	| RArṇ, 12, 90.0 | 
	|   gajārisparśanāddevi kṣmāpālena ca badhyate // | Context | 
	| RArṇ, 15, 16.1 | 
	|   sparśanāt sarvalohāni rajataṃ ca kariṣyati / | Context | 
	| RArṇ, 5, 29.3 | 
	|   dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Context | 
	| RArṇ, 5, 44.1 | 
	|   ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Context | 
	| RArṇ, 6, 2.4 | 
	|   pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Context | 
	| RājNigh, 13, 211.2 | 
	|   yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Context | 
	| RCūM, 4, 87.2 | 
	|   niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context | 
	| RPSudh, 1, 149.1 | 
	|   baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Context | 
	| RPSudh, 4, 24.1 | 
	|   tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Context | 
	| RRÅ, R.kh., 1, 14.1 | 
	|   sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / | Context | 
	| RRÅ, V.kh., 1, 2.1 | 
	|   sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context | 
	| RRÅ, V.kh., 18, 132.1 | 
	|   jāyante nātra saṃdehastatsvedasparśanādapi / | Context | 
	| RRS, 4, 77.1 | 
	|   duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Context | 
	| RRS, 8, 67.2 | 
	|   niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Context | 
	| ŚdhSaṃh, 2, 12, 126.1 | 
	|   raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Context |