| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 51.2 |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Context |
| BhPr, 2, 3, 77.2 |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Context |
| BhPr, 2, 3, 92.2 |
| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Context |
| BhPr, 2, 3, 94.2 |
| mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / | Context |
| BhPr, 2, 3, 101.1 |
| ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / | Context |
| BhPr, 2, 3, 110.1 |
| kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / | Context |
| BhPr, 2, 3, 113.1 |
| kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet / | Context |
| RAdhy, 1, 79.1 |
| vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / | Context |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Context |
| RArṇ, 11, 23.2 |
| carejjaredvā puṭitaṃ yavaciñcārasena ca // | Context |
| RArṇ, 11, 122.3 |
| puṭettu jāritastāvat yāvat kando na dahyate // | Context |
| RArṇ, 11, 178.3 |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Context |
| RArṇ, 12, 104.2 |
| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Context |
| RArṇ, 12, 359.3 |
| meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // | Context |
| RArṇ, 14, 6.1 |
| naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ / | Context |
| RArṇ, 14, 39.2 |
| bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet // | Context |
| RArṇ, 14, 41.2 |
| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Context |
| RArṇ, 14, 126.1 |
| kadācit puṭite tāre punarvaṅgaṃ pradāpayet / | Context |
| RArṇ, 14, 140.1 |
| vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / | Context |
| RArṇ, 14, 140.2 |
| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Context |
| RArṇ, 14, 141.1 |
| tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / | Context |
| RArṇ, 14, 141.2 |
| tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ // | Context |
| RArṇ, 14, 143.2 |
| puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Context |
| RArṇ, 14, 144.1 |
| tattulyaṃ mārayeddhema kāñcanārarase puṭet / | Context |
| RArṇ, 14, 145.1 |
| paścādamlena puṭayed yāvat sindūrasaṃnibham / | Context |
| RArṇ, 15, 14.2 |
| puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // | Context |
| RArṇ, 15, 80.1 |
| taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / | Context |
| RArṇ, 15, 95.1 |
| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / | Context |
| RArṇ, 15, 132.1 |
| viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / | Context |
| RArṇ, 16, 42.0 |
| puṭayet pūrvayogena rañjayet pūrvayogataḥ // | Context |
| RArṇ, 16, 63.0 |
| puṭayet pūrvayogena rañjayet pūrvayogataḥ // | Context |
| RArṇ, 17, 43.1 |
| pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam / | Context |
| RArṇ, 17, 90.1 |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Context |
| RArṇ, 17, 123.1 |
| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / | Context |
| RArṇ, 17, 136.1 |
| śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / | Context |
| RArṇ, 17, 146.1 |
| lepayet puṭayeccaiva varṇasaṃjananāya ca / | Context |
| RArṇ, 6, 17.1 |
| svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / | Context |
| RArṇ, 6, 60.1 |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Context |
| RArṇ, 6, 93.2 |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Context |
| RArṇ, 8, 79.1 |
| puṭayed gandhakenādāv āmlaiśca tadanantaram / | Context |
| RArṇ, 9, 3.2 |
| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // | Context |
| RājNigh, 13, 110.2 |
| sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // | Context |
| RCint, 3, 55.2 |
| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Context |
| RCint, 3, 120.2 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Context |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Context |
| RCint, 4, 26.1 |
| dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / | Context |
| RCint, 4, 26.2 |
| trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // | Context |
| RCint, 4, 27.2 |
| rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // | Context |
| RCint, 6, 23.2 |
| svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Context |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context |
| RCint, 6, 54.2 |
| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / | Context |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Context |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Context |
| RCint, 7, 57.1 |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / | Context |
| RCint, 7, 78.3 |
| puṭetpātālayantreṇa sattvaṃ patati niścitam // | Context |
| RCint, 7, 100.3 |
| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Context |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Context |
| RCint, 7, 107.1 |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Context |
| RCūM, 10, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / | Context |
| RCūM, 10, 18.2 |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // | Context |
| RCūM, 10, 19.2 |
| ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // | Context |
| RCūM, 10, 20.2 |
| prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // | Context |
| RCūM, 10, 25.1 |
| puṭedviṃśativārāṇi vārāhena puṭena hi / | Context |
| RCūM, 10, 29.2 |
| puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // | Context |
| RCūM, 10, 31.1 |
| puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Context |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Context |
| RCūM, 10, 34.1 |
| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Context |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Context |
| RCūM, 10, 51.2 |
| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // | Context |
| RCūM, 10, 104.2 |
| puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // | Context |
| RCūM, 10, 143.2 |
| nimbudraveṇa saṃmardya prapuṭeddaśavārakam // | Context |
| RCūM, 12, 31.1 |
| puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RCūM, 12, 33.2 |
| aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // | Context |
| RCūM, 12, 39.2 |
| kṛtakalkena saṃlipya puṭed viṃśativārakam // | Context |
| RCūM, 14, 21.1 |
| puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / | Context |
| RCūM, 14, 36.1 |
| puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / | Context |
| RCūM, 14, 36.2 |
| mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // | Context |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Context |
| RCūM, 14, 56.2 |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // | Context |
| RCūM, 14, 101.1 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / | Context |
| RCūM, 14, 104.1 |
| taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / | Context |
| RCūM, 14, 106.1 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Context |
| RCūM, 14, 112.2 |
| puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // | Context |
| RCūM, 14, 117.2 |
| viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // | Context |
| RCūM, 14, 156.2 |
| sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // | Context |
| RCūM, 14, 167.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Context |
| RCūM, 14, 182.2 |
| mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // | Context |
| RCūM, 16, 27.1 |
| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Context |
| RCūM, 4, 55.1 |
| vimardya puṭayettāvadyāvat karṣāvaśeṣitam / | Context |
| RCūM, 4, 70.1 |
| kāravallījaṭācūrṇairdaśadhā puṭito hi sa / | Context |
| RHT, 10, 10.1 |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Context |
| RHT, 14, 14.2 |
| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Context |
| RHT, 18, 11.1 |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Context |
| RHT, 18, 26.1 |
| ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / | Context |
| RHT, 18, 47.2 |
| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Context |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Context |
| RHT, 18, 51.2 |
| ekīkṛtvā puṭayetpacen mātārasenaiva // | Context |
| RHT, 18, 52.2 |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Context |
| RHT, 18, 53.1 |
| liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / | Context |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Context |
| RHT, 18, 54.2 |
| tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // | Context |
| RHT, 18, 56.2 |
| śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // | Context |
| RHT, 18, 63.2 |
| krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // | Context |
| RHT, 3, 6.1 |
| yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / | Context |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Context |
| RHT, 5, 21.1 |
| vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / | Context |
| RHT, 5, 47.1 |
| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Context |
| RHT, 5, 48.1 |
| tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / | Context |
| RHT, 8, 16.1 |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Context |
| RHT, 9, 15.1 |
| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Context |
| RHT, 9, 15.2 |
| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // | Context |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Context |
| RMañj, 2, 14.2 |
| puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // | Context |
| RMañj, 2, 54.2 |
| tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // | Context |
| RMañj, 3, 51.1 |
| trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ / | Context |
| RMañj, 3, 52.1 |
| rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / | Context |
| RMañj, 3, 56.1 |
| śatadhā puṭitaṃ bhasma jāyate padmarāgavat / | Context |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Context |
| RMañj, 3, 83.1 |
| śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / | Context |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context |
| RMañj, 5, 42.2 |
| puṭet punaḥ samuddhṛtya tenaiva parimardayet // | Context |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Context |
| RMañj, 5, 56.2 |
| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Context |
| RMañj, 5, 56.3 |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Context |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Context |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Context |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Context |
| RMañj, 6, 26.1 |
| puṭellokeśvaro nāma lokanātho'yamuttamaḥ / | Context |
| RMañj, 6, 30.1 |
| śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / | Context |
| RMañj, 6, 69.2 |
| puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // | Context |
| RMañj, 6, 98.1 |
| saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / | Context |
| RMañj, 6, 149.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Context |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Context |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Context |
| RPSudh, 2, 15.1 |
| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Context |
| RPSudh, 4, 15.1 |
| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / | Context |
| RPSudh, 4, 19.1 |
| puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / | Context |
| RPSudh, 4, 37.2 |
| kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // | Context |
| RPSudh, 4, 69.2 |
| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Context |
| RPSudh, 4, 72.1 |
| khalve vimardya nitarāṃ puṭedviṃśativārakam / | Context |
| RPSudh, 4, 88.2 |
| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Context |
| RPSudh, 4, 109.2 |
| rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ / | Context |
| RPSudh, 4, 115.2 |
| gandhatālena puṭitaṃ mriyate vartalohakam // | Context |
| RPSudh, 5, 18.1 |
| punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / | Context |
| RPSudh, 5, 19.1 |
| puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / | Context |
| RPSudh, 5, 24.1 |
| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Context |
| RPSudh, 5, 33.2 |
| tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ // | Context |
| RPSudh, 5, 50.3 |
| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Context |
| RPSudh, 5, 56.2 |
| saptavāreṇa puṭito rājāvartto mariṣyati // | Context |
| RPSudh, 5, 62.2 |
| gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // | Context |
| RPSudh, 5, 94.2 |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Context |
| RPSudh, 5, 94.3 |
| śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // | Context |
| RPSudh, 5, 111.2 |
| tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // | Context |
| RPSudh, 7, 28.2 |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Context |
| RPSudh, 7, 34.2 |
| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Context |
| RRÅ, R.kh., 2, 28.2 |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Context |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Context |
| RRÅ, R.kh., 4, 38.1 |
| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Context |
| RRÅ, R.kh., 6, 34.1 |
| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Context |
| RRÅ, R.kh., 8, 61.2 |
| gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ // | Context |
| RRÅ, R.kh., 9, 15.1 |
| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Context |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Context |
| RRÅ, V.kh., 10, 32.1 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Context |
| RRÅ, V.kh., 12, 50.2 |
| tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / | Context |
| RRÅ, V.kh., 14, 90.1 |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Context |
| RRÅ, V.kh., 14, 98.1 |
| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Context |
| RRÅ, V.kh., 15, 69.2 |
| sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // | Context |
| RRÅ, V.kh., 15, 69.2 |
| sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // | Context |
| RRÅ, V.kh., 16, 30.1 |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Context |
| RRÅ, V.kh., 16, 31.2 |
| athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // | Context |
| RRÅ, V.kh., 16, 35.1 |
| caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet / | Context |
| RRÅ, V.kh., 16, 49.2 |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Context |
| RRÅ, V.kh., 16, 86.1 |
| tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Context |
| RRÅ, V.kh., 17, 27.2 |
| puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // | Context |
| RRÅ, V.kh., 18, 58.2 |
| ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // | Context |
| RRÅ, V.kh., 19, 111.1 |
| puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / | Context |
| RRÅ, V.kh., 2, 20.3 |
| hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // | Context |
| RRÅ, V.kh., 2, 34.2 |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Context |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Context |
| RRÅ, V.kh., 20, 84.1 |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / | Context |
| RRÅ, V.kh., 3, 113.2 |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 3, 116.2 |
| palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // | Context |
| RRÅ, V.kh., 3, 120.1 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ / | Context |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Context |
| RRÅ, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Context |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Context |
| RRÅ, V.kh., 4, 115.2 |
| ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // | Context |
| RRÅ, V.kh., 5, 23.2 |
| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // | Context |
| RRÅ, V.kh., 6, 4.1 |
| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Context |
| RRÅ, V.kh., 6, 90.2 |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Context |
| RRÅ, V.kh., 7, 107.2 |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Context |
| RRÅ, V.kh., 7, 119.2 |
| dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // | Context |
| RRÅ, V.kh., 8, 13.2 |
| pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // | Context |
| RRÅ, V.kh., 8, 53.2 |
| taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // | Context |
| RRÅ, V.kh., 9, 82.2 |
| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // | Context |
| RRÅ, V.kh., 9, 86.2 |
| puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Context |
| RRS, 11, 51.2 |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Context |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Context |
| RRS, 11, 77.2 |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Context |
| RRS, 11, 114.2 |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Context |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Context |
| RRS, 2, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / | Context |
| RRS, 2, 18.2 |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // | Context |
| RRS, 2, 19.2 |
| ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // | Context |
| RRS, 2, 20.2 |
| prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / | Context |
| RRS, 2, 22.2 |
| puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ / | Context |
| RRS, 2, 23.2 |
| puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Context |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Context |
| RRS, 2, 39.2 |
| puṭedviṃśativāreṇa vārāheṇa puṭena hi // | Context |
| RRS, 2, 49.1 |
| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / | Context |
| RRS, 2, 113.2 |
| puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // | Context |
| RRS, 4, 37.1 |
| puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RRS, 4, 39.1 |
| aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / | Context |
| RRS, 4, 44.2 |
| kṛtakalkena saṃlipya puṭedviṃśativārakam / | Context |
| RRS, 5, 35.3 |
| puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // | Context |
| RRS, 5, 36.1 |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / | Context |
| RRS, 5, 108.2 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // | Context |
| RRS, 5, 112.2 |
| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // | Context |
| RRS, 5, 118.2 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Context |
| RRS, 5, 124.2 |
| puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // | Context |
| RRS, 5, 125.2 |
| puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // | Context |
| RRS, 5, 128.2 |
| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / | Context |
| RRS, 5, 161.2 |
| tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // | Context |
| RRS, 5, 185.2 |
| sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // | Context |
| RRS, 5, 198.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Context |
| RRS, 5, 216.1 |
| mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / | Context |
| RRS, 8, 44.2 |
| vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // | Context |
| RSK, 1, 15.2 |
| puṭed bhūdharayantre ca yāvajjīryati gandhakam // | Context |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context |
| RSK, 2, 23.1 |
| tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā / | Context |
| RSK, 2, 29.1 |
| puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / | Context |
| RSK, 2, 41.2 |
| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Context |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 24.2 |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Context |
| ŚdhSaṃh, 2, 11, 26.1 |
| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 11, 40.1 |
| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Context |
| ŚdhSaṃh, 2, 11, 43.1 |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Context |
| ŚdhSaṃh, 2, 11, 44.2 |
| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Context |
| ŚdhSaṃh, 2, 11, 46.2 |
| mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // | Context |
| ŚdhSaṃh, 2, 11, 56.2 |
| kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet // | Context |
| ŚdhSaṃh, 2, 11, 68.1 |
| triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / | Context |
| ŚdhSaṃh, 2, 11, 69.1 |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Context |
| ŚdhSaṃh, 2, 11, 87.2 |
| puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // | Context |
| ŚdhSaṃh, 2, 12, 62.1 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 12, 92.1 |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Context |
| ŚdhSaṃh, 2, 12, 93.1 |
| ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 12, 102.2 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context |
| ŚdhSaṃh, 2, 12, 110.2 |
| puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet // | Context |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Context |
| ŚdhSaṃh, 2, 12, 249.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Context |