| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Context |
| RArṇ, 16, 80.2 |
| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Context |
| RArṇ, 4, 2.3 |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Context |
| RArṇ, 4, 3.2 |
| mṛnmayāni ca yantrāṇi musalolūkhalāni ca // | Context |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Context |
| RCint, 3, 6.1 |
| tādṛśasvacchamasṛṇacaturaṅgulamardake / | Context |
| RCint, 8, 132.1 |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Context |
| RCint, 8, 161.2 |
| kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // | Context |
| RCūM, 10, 48.1 |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Context |
| RCūM, 14, 102.2 |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Context |
| RCūM, 3, 9.1 |
| āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ / | Context |
| RCūM, 3, 10.1 |
| cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / | Context |
| RCūM, 5, 7.2 |
| gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // | Context |
| RCūM, 5, 10.1 |
| mardakaścipiṭo'dhastāt sugrahaśca śikhopari / | Context |
| RCūM, 5, 11.1 |
| mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / | Context |
| RKDh, 1, 1, 11.2 |
| caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // | Context |
| RKDh, 1, 1, 18.2 |
| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Context |
| RPSudh, 1, 39.2 |
| ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // | Context |
| RPSudh, 5, 48.1 |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Context |
| RPSudh, 5, 61.1 |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Context |
| RRÅ, R.kh., 9, 31.1 |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Context |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Context |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Context |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Context |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Context |
| RRÅ, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 4, 2.2 |
| stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // | Context |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Context |
| RRÅ, V.kh., 4, 55.1 |
| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Context |
| RRÅ, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Context |
| RRS, 5, 111.1 |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Context |
| RRS, 7, 8.2 |
| āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // | Context |
| RRS, 9, 78.1 |
| caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / | Context |
| RRS, 9, 80.0 |
| nirudgārau sumasṛṇau kāryau putrikayā yutau // | Context |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Context |
| RRS, 9, 84.1 |
| mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari / | Context |
| RRS, 9, 85.2 |
| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Context |