| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Context |
| BhPr, 2, 3, 1.1 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Context |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Context |
| RArṇ, 14, 126.2 |
| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Context |
| RArṇ, 17, 51.0 |
| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Context |
| RArṇ, 4, 4.2 |
| pratimānāni ca tulāchedanāni kaṣopalam // | Context |
| RArṇ, 7, 100.2 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Context |
| RājNigh, 13, 12.1 |
| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / | Context |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Context |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Context |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Context |
| RājNigh, 13, 194.1 |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Context |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Context |
| RCūM, 14, 11.1 |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Context |
| RHT, 18, 75.2 |
| tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // | Context |
| RKDh, 1, 2, 73.1 |
| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / | Context |