| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Context |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Context |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Context |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Context |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Context |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Context |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Context |
| RAdhy, 1, 165.2 |
| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Context |
| RAdhy, 1, 201.2 |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Context |
| RArṇ, 10, 23.2 |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Context |
| RArṇ, 12, 191.3 |
| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Context |
| RArṇ, 4, 14.1 |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Context |
| RArṇ, 8, 7.2 |
| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Context |
| RArṇ, 8, 14.2 |
| adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // | Context |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Context |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Context |
| RCint, 6, 68.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Context |
| RMañj, 5, 69.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Context |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Context |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Context |
| RRĂ…, V.kh., 19, 136.2 |
| tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // | Context |
| RRS, 9, 23.1 |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Context |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Context |