| RArṇ, 12, 263.1 |
| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Context |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context |
| RCint, 3, 217.3 |
| divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // | Context |
| RCūM, 14, 227.1 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Context |
| RRÅ, R.kh., 9, 3.2 |
| svāduryato bhavennimbakalko rātriniveśitaḥ // | Context |
| RRÅ, R.kh., 9, 19.2 |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Context |
| RRS, 5, 235.2 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Context |
| ŚdhSaṃh, 2, 11, 102.2 |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Context |