| ÅK, 1, 26, 198.1 |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / | Context |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Context |
| RArṇ, 15, 201.3 |
| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Context |
| RArṇ, 16, 15.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Context |
| RArṇ, 16, 19.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Context |
| RArṇ, 4, 39.1 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Context |
| RHT, 16, 10.1 |
| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Context |
| RHT, 16, 22.1 |
| sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / | Context |
| RHT, 18, 70.1 |
| paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / | Context |
| RKDh, 1, 1, 218.2 |
| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // | Context |
| RPSudh, 2, 55.1 |
| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / | Context |
| RRÅ, V.kh., 7, 28.1 |
| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Context |