| ÅK, 1, 25, 76.1 | 
	|   salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Context | 
	| BhPr, 1, 8, 8.1 | 
	|   dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Context | 
	| RArṇ, 11, 49.0 | 
	|   pūrvābhiṣekayogena garbhe dravati mardanāt // | Context | 
	| RArṇ, 12, 43.2 | 
	|   jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Context | 
	| RArṇ, 17, 29.2 | 
	|   saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Context | 
	| RArṇ, 17, 30.1 | 
	|   yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Context | 
	| RArṇ, 17, 97.3 | 
	|   niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Context | 
	| RArṇ, 17, 107.1 | 
	|   kṣārodakaniṣekācca tadvad bījamanekadhā / | Context | 
	| RArṇ, 17, 108.2 | 
	|   guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Context | 
	| RArṇ, 17, 111.2 | 
	|   niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Context | 
	| RArṇ, 17, 117.2 | 
	|   niṣekāt kurute hema bālārkasadṛśaprabham // | Context | 
	| RArṇ, 17, 136.2 | 
	|   sāmudradhātutoyena niṣekaḥ śasyate tadā // | Context | 
	| RArṇ, 4, 53.3 | 
	|   abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Context | 
	| RArṇ, 4, 53.3 | 
	|   abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Context | 
	| RArṇ, 4, 54.1 | 
	|   vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Context | 
	| RArṇ, 7, 117.3 | 
	|   niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Context | 
	| RCint, 6, 13.1 | 
	|   ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Context | 
	| RCūM, 4, 77.2 | 
	|   salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Context | 
	| RHT, 8, 11.1 | 
	|   raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Context | 
	| RKDh, 1, 2, 19.1 | 
	|   abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Context | 
	| RKDh, 1, 2, 19.1 | 
	|   abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Context | 
	| RKDh, 1, 2, 19.2 | 
	|   vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Context | 
	| RRÅ, V.kh., 13, 1.2 | 
	|   sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Context | 
	| RRÅ, V.kh., 13, 100.3 | 
	|   abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Context | 
	| RRÅ, V.kh., 13, 103.1 | 
	|   taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Context | 
	| RRÅ, V.kh., 14, 35.1 | 
	|   bhāvayedabhiṣekeṇa pūrvavatśatavārakam / | Context | 
	| RRÅ, V.kh., 15, 124.1 | 
	|   pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / | Context | 
	| RRS, 8, 55.2 | 
	|   salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Context |