| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Context |
| RAdhy, 1, 356.1 |
| khoṭā sahasrasya pravedhakaḥ / | Context |
| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Context |
| RAdhy, 1, 438.2 |
| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Context |
| RArṇ, 11, 198.3 |
| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Context |
| RArṇ, 11, 206.2 |
| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Context |
| RArṇ, 11, 207.2 |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Context |
| RArṇ, 11, 208.1 |
| khoṭādayastu ye pañca vihāya jalukākṛti / | Context |
| RArṇ, 12, 1.3 |
| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Context |
| RArṇ, 12, 76.1 |
| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Context |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 12, 136.2 |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 15, 164.1 |
| khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / | Context |
| RArṇ, 17, 3.2 |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Context |
| RArṇ, 6, 63.2 |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Context |
| RCūM, 14, 195.2 |
| śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // | Context |
| RHT, 14, 14.2 |
| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Context |
| RHT, 14, 15.2 |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Context |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context |
| RHT, 4, 23.1 |
| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Context |
| RPSudh, 2, 2.1 |
| baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / | Context |
| RPSudh, 2, 3.1 |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Context |
| RPSudh, 2, 20.2 |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Context |
| RPSudh, 2, 21.1 |
| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Context |
| RPSudh, 2, 49.1 |
| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Context |
| RPSudh, 2, 81.1 |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Context |
| RPSudh, 2, 88.2 |
| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Context |
| RPSudh, 2, 89.1 |
| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Context |
| RRÅ, V.kh., 12, 21.1 |
| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Context |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Context |
| RRÅ, V.kh., 16, 29.2 |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Context |
| RRÅ, V.kh., 20, 9.2 |
| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Context |
| RRÅ, V.kh., 20, 29.2 |
| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Context |
| RRÅ, V.kh., 20, 30.2 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 20, 31.3 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Context |
| RRÅ, V.kh., 20, 35.2 |
| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context |
| RRÅ, V.kh., 20, 35.2 |
| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Context |
| RRÅ, V.kh., 20, 38.2 |
| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Context |
| RRÅ, V.kh., 20, 40.0 |
| bhavatyeṣa khoṭo vai sarvakāryakṛt // | Context |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 20, 46.2 |
| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Context |
| RRÅ, V.kh., 20, 49.2 |
| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Context |
| RRÅ, V.kh., 20, 58.1 |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Context |
| RRÅ, V.kh., 5, 11.1 |
| aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam / | Context |
| RRÅ, V.kh., 6, 45.1 |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Context |
| RRÅ, V.kh., 6, 60.1 |
| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Context |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Context |
| RRÅ, V.kh., 6, 90.2 |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Context |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Context |
| RRÅ, V.kh., 6, 96.1 |
| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Context |
| RRÅ, V.kh., 6, 96.2 |
| andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // | Context |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Context |
| RRÅ, V.kh., 6, 99.2 |
| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // | Context |
| RRÅ, V.kh., 6, 100.2 |
| tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // | Context |
| RRÅ, V.kh., 6, 101.1 |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Context |
| RRÅ, V.kh., 6, 108.2 |
| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Context |
| RRÅ, V.kh., 7, 1.2 |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Context |
| RRÅ, V.kh., 7, 21.2 |
| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Context |
| RRÅ, V.kh., 7, 22.2 |
| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Context |
| RRÅ, V.kh., 7, 23.2 |
| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Context |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Context |
| RRÅ, V.kh., 7, 25.1 |
| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Context |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Context |
| RRÅ, V.kh., 7, 30.1 |
| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Context |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Context |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Context |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Context |
| RRÅ, V.kh., 7, 37.2 |
| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 7, 37.2 |
| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 7, 38.2 |
| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Context |
| RRÅ, V.kh., 7, 51.2 |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Context |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Context |
| RRÅ, V.kh., 7, 59.2 |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Context |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Context |
| RRÅ, V.kh., 7, 73.4 |
| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 7, 84.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Context |
| RRÅ, V.kh., 7, 89.1 |
| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Context |
| RRÅ, V.kh., 7, 92.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Context |
| RRÅ, V.kh., 7, 96.2 |
| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Context |
| RRÅ, V.kh., 7, 97.2 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Context |
| RRÅ, V.kh., 7, 98.1 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / | Context |
| RRÅ, V.kh., 7, 99.2 |
| anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // | Context |
| RRÅ, V.kh., 7, 102.2 |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Context |
| RRÅ, V.kh., 7, 120.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Context |
| RRÅ, V.kh., 7, 124.2 |
| tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // | Context |
| RRÅ, V.kh., 8, 4.1 |
| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Context |
| RRÅ, V.kh., 8, 35.2 |
| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // | Context |
| RRÅ, V.kh., 8, 42.1 |
| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Context |
| RRÅ, V.kh., 8, 42.2 |
| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Context |
| RRÅ, V.kh., 8, 43.1 |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Context |
| RRÅ, V.kh., 8, 43.2 |
| jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // | Context |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Context |
| RRÅ, V.kh., 8, 51.1 |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Context |
| RRÅ, V.kh., 8, 54.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Context |
| RRÅ, V.kh., 8, 56.1 |
| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Context |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Context |
| RRÅ, V.kh., 8, 60.1 |
| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Context |
| RRÅ, V.kh., 8, 61.2 |
| anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // | Context |
| RRÅ, V.kh., 8, 67.1 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Context |
| RRÅ, V.kh., 8, 104.3 |
| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Context |
| RRS, 11, 61.2 |
| kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // | Context |
| RRS, 11, 71.2 |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Context |
| RRS, 5, 229.2 |
| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // | Context |
| RSK, 1, 17.1 |
| pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / | Context |
| RSK, 1, 18.1 |
| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Context |