| RArṇ, 11, 170.2 |
| dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // | Context |
| RArṇ, 12, 367.1 |
| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / | Context |
| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Context |
| RArṇ, 8, 54.2 |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Context |
| RājNigh, 13, 166.2 |
| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Context |
| RCint, 8, 121.1 |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Context |
| RRĂ…, V.kh., 19, 29.2 |
| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Context |