| RArṇ, 12, 282.1 |
| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Context |
| RArṇ, 4, 59.2 |
| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Context |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Context |
| RCūM, 10, 60.3 |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Context |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Context |
| RHT, 10, 3.2 |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Context |
| RPSudh, 4, 60.1 |
| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Context |
| RPSudh, 4, 61.1 |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Context |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |