| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Context |
| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Context |
| BhPr, 2, 3, 123.1 |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Context |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Context |
| BhPr, 2, 3, 187.2 |
| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // | Context |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Context |
| BhPr, 2, 3, 251.2 |
| raktasarṣapatailākte tathā dhāryaṃ ca vāsasi // | Context |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Context |
| RAdhy, 1, 448.2 |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Context |
| RAdhy, 1, 476.2 |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Context |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Context |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Context |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Context |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Context |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Context |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context |
| RArṇ, 12, 345.2 |
| vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // | Context |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Context |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Context |
| RArṇ, 14, 20.1 |
| mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ / | Context |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Context |
| RArṇ, 14, 169.2 |
| ātape dhārayitvā tu adhaḥ kuryādathānalam // | Context |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context |
| RArṇ, 15, 205.1 |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Context |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Context |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Context |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Context |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Context |
| RCint, 3, 44.2 |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Context |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Context |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Context |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Context |
| RCint, 7, 23.1 |
| raktasarṣapatailena lipte vāsasi dhārayet / | Context |
| RCint, 7, 107.1 |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Context |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Context |
| RCint, 8, 130.2 |
| nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // | Context |
| RCint, 8, 155.2 |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Context |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Context |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Context |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Context |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Context |
| RMañj, 6, 22.2 |
| dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // | Context |
| RMañj, 6, 160.1 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Context |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Context |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Context |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Context |
| RPSudh, 1, 63.2 |
| nirvāte nirjane deśe dhārayed divasatrayam // | Context |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Context |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Context |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Context |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Context |
| RPSudh, 2, 107.2 |
| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Context |
| RPSudh, 4, 18.4 |
| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, R.kh., 6, 17.2 |
| tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // | Context |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Context |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Context |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Context |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Context |
| RRÅ, V.kh., 12, 57.2 |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Context |
| RRÅ, V.kh., 14, 5.0 |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Context |
| RRÅ, V.kh., 15, 42.2 |
| karaṃjatailamadhye tu daśarātraṃ tu dhārayet // | Context |
| RRÅ, V.kh., 18, 127.2 |
| dhārayed vaktramadhye tu tato lohāni vedhayet / | Context |
| RRÅ, V.kh., 18, 130.1 |
| trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ / | Context |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Context |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRÅ, V.kh., 3, 53.2 |
| dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // | Context |
| RRÅ, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Context |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Context |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Context |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Context |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Context |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Context |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Context |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Context |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Context |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Context |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RSK, 1, 2.1 |
| skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ / | Context |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Context |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Context |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Context |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Context |
| ŚdhSaṃh, 2, 11, 102.2 |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Context |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Context |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |
| ŚdhSaṃh, 2, 12, 90.2 |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Context |
| ŚdhSaṃh, 2, 12, 91.2 |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // | Context |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Context |
| ŚdhSaṃh, 2, 12, 102.2 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Context |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Context |
| ŚdhSaṃh, 2, 12, 246.1 |
| pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet / | Context |
| ŚdhSaṃh, 2, 12, 261.1 |
| vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Context |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Context |