| ÅK, 1, 25, 51.2 |
| mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // | Context |
| ÅK, 1, 25, 82.1 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / | Context |
| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Context |
| ÅK, 1, 25, 92.2 |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Context |
| ÅK, 1, 25, 106.2 |
| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Context |
| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Context |
| ÅK, 1, 26, 85.2 |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Context |
| ÅK, 1, 26, 178.2 |
| mūṣā sā musalākhyā ca cakribaddharase tathā // | Context |
| ÅK, 2, 1, 49.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / | Context |
| ÅK, 2, 1, 264.2 |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // | Context |
| ÅK, 2, 1, 273.2 |
| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Context |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Context |
| ÅK, 2, 1, 285.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| ÅK, 2, 1, 351.2 |
| kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // | Context |
| BhPr, 1, 8, 46.3 |
| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Context |
| BhPr, 1, 8, 127.2 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // | Context |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Context |
| BhPr, 1, 8, 143.2 |
| āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca / | Context |
| BhPr, 2, 3, 40.2 |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Context |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Context |
| BhPr, 2, 3, 163.2 |
| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Context |
| KaiNigh, 2, 116.2 |
| maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu // | Context |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Context |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Context |
| MPālNigh, 4, 46.1 |
| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Context |
| MPālNigh, 4, 47.1 |
| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Context |
| MPālNigh, 4, 68.2 |
| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Context |
| RAdhy, 1, 1.1 |
| siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / | Context |
| RAdhy, 1, 67.1 |
| yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / | Context |
| RAdhy, 1, 67.1 |
| yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / | Context |
| RAdhy, 1, 120.2 |
| nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // | Context |
| RAdhy, 1, 141.1 |
| yavākhyākadalīśigruciñcāphalapunarnavā / | Context |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Context |
| RAdhy, 1, 304.1 |
| gandhakāmalasārākhyo haritālo manaḥśilā / | Context |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Context |
| RAdhy, 1, 480.2 |
| tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // | Context |
| RAdhy, 1, 480.2 |
| tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // | Context |
| RAdhy, 1, 481.1 |
| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / | Context |
| RArṇ, 10, 3.1 |
| tasya nāmasahasrāṇi ayutānyarbudāni ca / | Context |
| RArṇ, 10, 32.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Context |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Context |
| RArṇ, 12, 97.2 |
| nāmnā caṭulaparṇīti śasyate rasabandhane // | Context |
| RArṇ, 12, 101.2 |
| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Context |
| RArṇ, 12, 238.1 |
| nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale / | Context |
| RArṇ, 12, 282.1 |
| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Context |
| RArṇ, 12, 287.3 |
| lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // | Context |
| RArṇ, 4, 61.1 |
| aghorāstrābhidhānena mahāpāśupatena vā / | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 7, 15.1 |
| jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / | Context |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Context |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Context |
| RArṇ, 9, 6.2 |
| viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // | Context |
| RājNigh, 13, 5.2 |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / | Context |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Context |
| RājNigh, 13, 21.2 |
| kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // | Context |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Context |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Context |
| RājNigh, 13, 48.2 |
| nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // | Context |
| RājNigh, 13, 60.2 |
| saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // | Context |
| RājNigh, 13, 65.2 |
| piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // | Context |
| RājNigh, 13, 77.2 |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // | Context |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Context |
| RājNigh, 13, 94.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Context |
| RājNigh, 13, 96.2 |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // | Context |
| RājNigh, 13, 101.3 |
| mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // | Context |
| RājNigh, 13, 108.2 |
| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // | Context |
| RājNigh, 13, 134.1 |
| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / | Context |
| RājNigh, 13, 134.2 |
| karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // | Context |
| RājNigh, 13, 139.2 |
| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Context |
| RājNigh, 13, 141.2 |
| ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // | Context |
| RājNigh, 13, 185.2 |
| svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // | Context |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Context |
| RājNigh, 13, 203.2 |
| dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // | Context |
| RājNigh, 13, 212.2 |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // | Context |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Context |
| RājNigh, 13, 220.2 |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Context |
| RCint, 3, 24.1 |
| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Context |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Context |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Context |
| RCint, 4, 9.1 |
| ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Context |
| RCint, 5, 3.0 |
| gandhakamatra navanītākhyamupādeyam // | Context |
| RCint, 6, 79.2 |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Context |
| RCint, 7, 64.1 |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Context |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Context |
| RCint, 8, 81.2 |
| durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ / | Context |
| RCint, 8, 98.1 |
| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Context |
| RCint, 8, 99.2 |
| trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // | Context |
| RCint, 8, 124.2 |
| karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // | Context |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Context |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Context |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context |
| RCint, 8, 256.2 |
| śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // | Context |
| RCint, 8, 260.2 |
| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Context |
| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Context |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Context |
| RCūM, 10, 72.1 |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Context |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context |
| RCūM, 11, 1.1 |
| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Context |
| RCūM, 11, 4.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Context |
| RCūM, 11, 32.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / | Context |
| RCūM, 11, 54.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Context |
| RCūM, 11, 69.2 |
| tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // | Context |
| RCūM, 11, 95.2 |
| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Context |
| RCūM, 11, 96.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Context |
| RCūM, 11, 97.3 |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // | Context |
| RCūM, 11, 105.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // | Context |
| RCūM, 11, 107.1 |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Context |
| RCūM, 12, 31.1 |
| puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
| RCūM, 14, 18.1 |
| śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / | Context |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context |
| RCūM, 14, 80.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |
| RCūM, 14, 148.4 |
| bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // | Context |
| RCūM, 14, 149.1 |
| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Context |
| RCūM, 14, 151.1 |
| arjunākhyasya vṛkṣasya mahārājagirerapi / | Context |
| RCūM, 14, 179.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Context |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Context |
| RCūM, 16, 39.1 |
| jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / | Context |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context |
| RCūM, 3, 22.1 |
| karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / | Context |
| RCūM, 3, 23.2 |
| kacolī grāhikā ceti nāmānyekārthakāni hi // | Context |
| RCūM, 3, 32.2 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Context |
| RCūM, 4, 31.2 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Context |
| RCūM, 4, 50.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Context |
| RCūM, 4, 53.2 |
| mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // | Context |
| RCūM, 4, 75.3 |
| viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // | Context |
| RCūM, 4, 82.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Context |
| RCūM, 4, 107.1 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Context |
| RCūM, 5, 4.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Context |
| RCūM, 5, 11.1 |
| mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / | Context |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Context |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Context |
| RCūM, 5, 143.2 |
| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // | Context |
| RCūM, 5, 160.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Context |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RCūM, 5, 163.2 |
| giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // | Context |
| RHT, 10, 2.1 |
| nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / | Context |
| RHT, 11, 8.1 |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Context |
| RHT, 11, 8.1 |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Context |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Context |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context |
| RHT, 3, 29.1 |
| no preview | Context |
| RHT, 5, 14.1 |
| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Context |
| RHT, 5, 14.2 |
| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // | Context |
| RHT, 9, 5.2 |
| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // | Context |
| RHT, 9, 6.2 |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // | Context |
| RKDh, 1, 1, 18.2 |
| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Context |
| RKDh, 1, 1, 37.1 |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / | Context |
| RKDh, 1, 1, 61.1 |
| patanti yena tadyantraṃ siddhasārākhyam īritam / | Context |
| RKDh, 1, 1, 127.1 |
| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Context |
| RMañj, 1, 3.3 |
| śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / | Context |
| RMañj, 1, 14.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Context |
| RMañj, 2, 54.2 |
| tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // | Context |
| RMañj, 3, 47.1 |
| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / | Context |
| RMañj, 4, 1.2 |
| kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // | Context |
| RMañj, 4, 3.1 |
| hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / | Context |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Context |
| RMañj, 6, 48.2 |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Context |
| RMañj, 6, 56.2 |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Context |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context |
| RMañj, 6, 90.2 |
| jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // | Context |
| RMañj, 6, 163.2 |
| rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // | Context |
| RMañj, 6, 177.2 |
| triguṇākhyo raso nāma tripakṣātkampavātanut // | Context |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Context |
| RMañj, 6, 188.2 |
| ayamagnikumārākhyo raso mātrāsya raktikā // | Context |
| RMañj, 6, 201.2 |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / | Context |
| RMañj, 6, 216.1 |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Context |
| RMañj, 6, 216.1 |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / | Context |
| RMañj, 6, 222.2 |
| eṣā indravaṭī nāmnā madhumehapraśāntaye // | Context |
| RMañj, 6, 234.1 |
| rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / | Context |
| RMañj, 6, 266.2 |
| ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ // | Context |
| RMañj, 6, 270.3 |
| niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // | Context |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Context |
| RMañj, 6, 300.1 |
| rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / | Context |
| RMañj, 6, 324.1 |
| raso nityodito nāmnā gudodbhavakulāntakaḥ / | Context |
| RMañj, 6, 334.2 |
| evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // | Context |
| RPSudh, 1, 13.1 |
| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Context |
| RPSudh, 1, 25.3 |
| uddeśato mayātraiva nāmāni kathitāni vai // | Context |
| RPSudh, 1, 27.2 |
| nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // | Context |
| RPSudh, 1, 144.1 |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Context |
| RPSudh, 10, 3.2 |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Context |
| RPSudh, 10, 3.2 |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Context |
| RPSudh, 10, 3.2 |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Context |
| RPSudh, 10, 4.1 |
| lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam / | Context |
| RPSudh, 10, 5.1 |
| vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam / | Context |
| RPSudh, 10, 5.2 |
| somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // | Context |
| RPSudh, 10, 6.1 |
| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Context |
| RPSudh, 10, 7.1 |
| kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā / | Context |
| RPSudh, 10, 8.1 |
| ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / | Context |
| RPSudh, 10, 8.2 |
| ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // | Context |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Context |
| RPSudh, 10, 40.2 |
| tiryakpradhamanākhyā ca mṛdusatvasya pātanī // | Context |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Context |
| RPSudh, 10, 53.2 |
| chagaṇopalasārī ca navāri chagaṇābhidhāḥ // | Context |
| RPSudh, 2, 2.2 |
| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Context |
| RPSudh, 2, 15.1 |
| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Context |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Context |
| RPSudh, 3, 12.1 |
| udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam / | Context |
| RPSudh, 4, 50.2 |
| kathitaṃ somadevena somanāthābhidhaṃ śubham // | Context |
| RPSudh, 5, 1.2 |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // | Context |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Context |
| RPSudh, 5, 69.2 |
| sudhāyukte viṣe vānte parvate marutāhvaye // | Context |
| RPSudh, 5, 72.2 |
| kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā // | Context |
| RPSudh, 5, 76.2 |
| nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // | Context |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Context |
| RPSudh, 6, 1.2 |
| sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // | Context |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 6, 54.2 |
| ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // | Context |
| RPSudh, 6, 63.1 |
| kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Context |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Context |
| RPSudh, 6, 65.1 |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Context |
| RPSudh, 6, 70.1 |
| uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / | Context |
| RPSudh, 6, 70.1 |
| uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / | Context |
| RPSudh, 6, 77.1 |
| daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Context |
| RPSudh, 6, 89.2 |
| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Context |
| RPSudh, 7, 3.1 |
| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Context |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Context |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Context |
| RRÅ, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Context |
| RRÅ, R.kh., 4, 36.3 |
| nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // | Context |
| RRÅ, R.kh., 5, 14.0 |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // | Context |
| RRÅ, R.kh., 6, 31.1 |
| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / | Context |
| RRÅ, R.kh., 8, 100.1 |
| gajākhye jāyate bhasma catvāriṃśativaṅgakam / | Context |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Context |
| RRÅ, V.kh., 1, 4.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Context |
| RRÅ, V.kh., 1, 38.1 |
| pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / | Context |
| RRÅ, V.kh., 1, 66.1 |
| sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / | Context |
| RRÅ, V.kh., 12, 59.1 |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Context |
| RRÅ, V.kh., 14, 45.1 |
| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Context |
| RRÅ, V.kh., 14, 102.2 |
| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Context |
| RRÅ, V.kh., 18, 153.1 |
| cārayenmardayanneva kacchapākhye 'tha jārayet / | Context |
| RRÅ, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Context |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Context |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Context |
| RRÅ, V.kh., 4, 156.2 |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Context |
| RRÅ, V.kh., 5, 2.2 |
| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Context |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Context |
| RRÅ, V.kh., 9, 118.1 |
| krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / | Context |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Context |
| RRS, 10, 62.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Context |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RRS, 10, 65.2 |
| giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // | Context |
| RRS, 11, 1.2 |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Context |
| RRS, 11, 63.2 |
| jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / | Context |
| RRS, 11, 63.3 |
| mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // | Context |
| RRS, 11, 76.2 |
| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // | Context |
| RRS, 11, 77.2 |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Context |
| RRS, 11, 80.2 |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // | Context |
| RRS, 11, 83.1 |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Context |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Context |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Context |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Context |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Context |
| RRS, 2, 119.2 |
| viṣeṇāmṛtayuktena girau marakatāhvaye / | Context |
| RRS, 3, 10.2 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context |
| RRS, 3, 16.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Context |
| RRS, 3, 91.2 |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // | Context |
| RRS, 3, 113.2 |
| tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Context |
| RRS, 3, 134.2 |
| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Context |
| RRS, 3, 135.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Context |
| RRS, 3, 136.3 |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // | Context |
| RRS, 3, 145.2 |
| śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 4, 37.1 |
| puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Context |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context |
| RRS, 5, 74.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |
| RRS, 5, 78.1 |
| aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / | Context |
| RRS, 5, 174.1 |
| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Context |
| RRS, 5, 212.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Context |
| RRS, 7, 17.2 |
| giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // | Context |
| RRS, 7, 20.2 |
| kañcolī grāhikā ceti nāmānyekārthakāni hi // | Context |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Context |
| RRS, 8, 62.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Context |
| RRS, 8, 90.0 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Context |
| RRS, 8, 100.1 |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Context |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Context |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Context |
| RRS, 9, 75.1 |
| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Context |
| RRS, 9, 85.2 |
| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Context |
| RSK, 1, 17.1 |
| pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / | Context |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Context |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Context |
| ŚdhSaṃh, 2, 12, 49.1 |
| rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / | Context |
| ŚdhSaṃh, 2, 12, 83.1 |
| mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / | Context |
| ŚdhSaṃh, 2, 12, 83.2 |
| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // | Context |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Context |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Context |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Context |
| ŚdhSaṃh, 2, 12, 162.1 |
| svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / | Context |
| ŚdhSaṃh, 2, 12, 168.2 |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Context |
| ŚdhSaṃh, 2, 12, 174.2 |
| rasastrivikramo nāmnā māsaikenāśmarīpraṇut // | Context |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Context |
| ŚdhSaṃh, 2, 12, 258.1 |
| rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / | Context |