| ÅK, 1, 25, 15.1 |
| ābhāsamṛtabandhena rasena saha yojitam / | Context |
| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Context |
| ÅK, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Context |
| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Context |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Context |
| RAdhy, 1, 29.1 |
| sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / | Context |
| RAdhy, 1, 105.1 |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Context |
| RAdhy, 1, 201.1 |
| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / | Context |
| RAdhy, 1, 206.2 |
| mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // | Context |
| RAdhy, 1, 370.2 |
| evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // | Context |
| RArṇ, 10, 11.2 |
| cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // | Context |
| RArṇ, 11, 69.2 |
| tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // | Context |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Context |
| RArṇ, 11, 151.2 |
| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Context |
| RArṇ, 11, 207.2 |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Context |
| RArṇ, 11, 211.2 |
| divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // | Context |
| RArṇ, 12, 1.3 |
| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Context |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Context |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Context |
| RArṇ, 12, 27.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Context |
| RArṇ, 12, 36.1 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / | Context |
| RArṇ, 12, 37.2 |
| dinānte bandhamāyāti sarvalohāni rañjayet // | Context |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Context |
| RArṇ, 12, 52.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Context |
| RArṇ, 12, 58.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Context |
| RArṇ, 12, 65.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Context |
| RArṇ, 12, 84.0 |
| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Context |
| RArṇ, 12, 97.2 |
| nāmnā caṭulaparṇīti śasyate rasabandhane // | Context |
| RArṇ, 12, 99.2 |
| mūṣāyāṃ pūrvayogena kurute rasabandhanam // | Context |
| RArṇ, 12, 112.1 |
| athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / | Context |
| RArṇ, 12, 149.1 |
| dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / | Context |
| RArṇ, 12, 168.3 |
| bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // | Context |
| RArṇ, 12, 170.2 |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Context |
| RArṇ, 12, 189.0 |
| candrodakena deveśi vakṣyāmi rasabandhanam // | Context |
| RArṇ, 12, 201.3 |
| athātaḥ sampravakṣyāmi kartarīrasabandhanam // | Context |
| RArṇ, 12, 212.0 |
| athātaḥ sampravakṣyāmi viṣodarasabandhanam // | Context |
| RArṇ, 13, 7.2 |
| adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam // | Context |
| RArṇ, 13, 8.1 |
| mūlabandhastu yo bandho vāsanābandha ucyate / | Context |
| RArṇ, 13, 8.2 |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Context |
| RArṇ, 13, 10.1 |
| piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet / | Context |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Context |
| RArṇ, 13, 24.1 |
| saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram / | Context |
| RArṇ, 14, 1.2 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // | Context |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Context |
| RArṇ, 14, 14.0 |
| evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // | Context |
| RArṇ, 14, 37.0 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // | Context |
| RArṇ, 14, 53.0 |
| anenaiva pradānena bandhameti mahārasaḥ // | Context |
| RArṇ, 14, 157.1 |
| andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / | Context |
| RArṇ, 14, 165.1 |
| uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / | Context |
| RArṇ, 14, 173.2 |
| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Context |
| RArṇ, 15, 1.3 |
| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Context |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Context |
| RArṇ, 15, 47.2 |
| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // | Context |
| RArṇ, 15, 156.1 |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / | Context |
| RArṇ, 15, 156.2 |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Context |
| RArṇ, 15, 164.2 |
| ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // | Context |
| RArṇ, 15, 169.0 |
| ukto nigalabandho 'yaṃ putrasyāpi na kathyate // | Context |
| RArṇ, 15, 207.1 |
| bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / | Context |
| RArṇ, 16, 34.2 |
| rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // | Context |
| RArṇ, 16, 88.2 |
| baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // | Context |
| RArṇ, 16, 94.2 |
| puṭeṣu piṣṭikābandho golena nigalena ca // | Context |
| RArṇ, 16, 95.0 |
| punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // | Context |
| RArṇ, 5, 20.3 |
| indurī devadeveśi rasabandhakarāḥ priye // | Context |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Context |
| RArṇ, 6, 43.2 |
| raktavarṇaṃ mahābhāge rasabandhe praśasyate // | Context |
| RArṇ, 6, 71.2 |
| rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // | Context |
| RArṇ, 6, 116.1 |
| sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / | Context |
| RArṇ, 7, 26.2 |
| dehabandhaṃ karotyeva viśeṣād rasabandhanam // | Context |
| RArṇ, 7, 65.1 |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Context |
| RCint, 2, 25.2 |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Context |
| RCint, 3, 1.1 |
| athāto bandhanādhyāyaṃ vyācakṣmahe / | Context |
| RCint, 3, 139.2 |
| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Context |
| RCint, 3, 142.2 |
| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Context |
| RCint, 5, 18.3 |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // | Context |
| RCint, 5, 20.2 |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Context |
| RCint, 6, 38.2 |
| ekatvena śarīrasya bandho bhavati dehinaḥ // | Context |
| RCint, 7, 81.1 |
| hiṅgulasya ca tālakādeśca bandhane / | Context |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Context |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 12, 65.1 |
| durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / | Context |
| RCūM, 16, 3.1 |
| pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / | Context |
| RCūM, 16, 50.2 |
| raso'sau bandhamāyāto modayatyeva niścitam // | Context |
| RCūM, 16, 82.2 |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Context |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Context |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Context |
| RCūM, 9, 19.2 |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Context |
| RHT, 10, 6.2 |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Context |
| RHT, 11, 7.1 |
| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Context |
| RHT, 12, 5.2 |
| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // | Context |
| RHT, 14, 8.1 |
| paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / | Context |
| RHT, 14, 12.2 |
| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 3, 20.2 |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Context |
| RHT, 4, 4.1 |
| pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / | Context |
| RHT, 4, 16.2 |
| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Context |
| RHT, 8, 4.2 |
| bandhaśca sāralohe sārakamatha nāgavaṃgābhyām // | Context |
| RKDh, 1, 1, 61.2 |
| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Context |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Context |
| RPSudh, 1, 6.1 |
| caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / | Context |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Context |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Context |
| RPSudh, 1, 131.1 |
| no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / | Context |
| RPSudh, 2, 1.1 |
| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / | Context |
| RPSudh, 2, 2.1 |
| baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / | Context |
| RPSudh, 2, 3.1 |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Context |
| RPSudh, 2, 3.2 |
| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Context |
| RPSudh, 2, 4.2 |
| catvāra ete sūtasya bandhanasyātha kāraṇam // | Context |
| RPSudh, 2, 12.1 |
| athāparaḥ prakāro hi bandhanasyāpi pārade / | Context |
| RPSudh, 2, 27.2 |
| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Context |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Context |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Context |
| RPSudh, 2, 35.1 |
| vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / | Context |
| RPSudh, 2, 54.0 |
| lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // | Context |
| RPSudh, 2, 55.2 |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Context |
| RPSudh, 2, 57.2 |
| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Context |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Context |
| RPSudh, 2, 64.1 |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Context |
| RPSudh, 2, 64.2 |
| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Context |
| RPSudh, 2, 65.1 |
| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / | Context |
| RPSudh, 2, 76.2 |
| sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Context |
| RPSudh, 2, 108.1 |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Context |
| RPSudh, 6, 33.2 |
| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Context |
| RPSudh, 6, 88.1 |
| rasabaṃdhakaro bhedī tridoṣaśamanastathā / | Context |
| RPSudh, 6, 90.2 |
| rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // | Context |
| RPSudh, 7, 35.2 |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Context |
| RPSudh, 7, 65.2 |
| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / | Context |
| RRÅ, R.kh., 3, 41.2 |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Context |
| RRÅ, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Context |
| RRÅ, V.kh., 14, 27.1 |
| bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / | Context |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Context |
| RRÅ, V.kh., 14, 76.1 |
| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / | Context |
| RRÅ, V.kh., 14, 80.2 |
| jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 14, 85.1 |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 16, 10.2 |
| vyomavatkramayogena rasabandhakaraṃ bhavet // | Context |
| RRÅ, V.kh., 16, 53.2 |
| pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // | Context |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Context |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Context |
| RRÅ, V.kh., 18, 97.2 |
| samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // | Context |
| RRÅ, V.kh., 18, 97.2 |
| samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // | Context |
| RRÅ, V.kh., 2, 45.3 |
| mūrchane māraṇe caiva bandhane ca praśasyate // | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 20, 11.2 |
| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Context |
| RRÅ, V.kh., 20, 130.1 |
| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Context |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Context |
| RRÅ, V.kh., 3, 25.1 |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Context |
| RRÅ, V.kh., 7, 1.2 |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Context |
| RRS, 11, 60.1 |
| pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe / | Context |
| RRS, 11, 60.3 |
| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // | Context |
| RRS, 11, 69.2 |
| sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // | Context |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Context |
| RRS, 11, 71.2 |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Context |
| RRS, 11, 80.1 |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Context |
| RRS, 2, 138.2 |
| tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // | Context |
| RRS, 3, 11.1 |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Context |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Context |
| RRS, 4, 1.0 |
| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // | Context |
| RRS, 4, 4.3 |
| yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 5, 85.2 |
| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // | Context |
| RSK, 1, 17.2 |
| bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Context |
| RSK, 1, 18.1 |
| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Context |
| RSK, 1, 18.1 |
| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Context |
| RSK, 1, 18.2 |
| jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // | Context |