| BhPr, 1, 8, 89.3 | 
	|   dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Context | 
	| BhPr, 1, 8, 94.1 | 
	|   mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Context | 
	| RAdhy, 1, 176.1 | 
	|   tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Context | 
	| RArṇ, 1, 19.2 | 
	|   baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Context | 
	| RArṇ, 1, 31.1 | 
	|   svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Context | 
	| RArṇ, 11, 151.1 | 
	|   jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Context | 
	| RArṇ, 11, 219.2 | 
	|   baddhena khecarīsiddhiḥ māritenājarāmaraḥ // | Context | 
	| RArṇ, 12, 32.2 | 
	|   dadāti khecarīṃ siddhimanivāritagocaraḥ // | Context | 
	| RArṇ, 12, 334.2 | 
	|   koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Context | 
	| RArṇ, 14, 44.2 | 
	|   koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Context | 
	| RArṇ, 5, 29.3 | 
	|   dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Context | 
	| RājNigh, 13, 110.1 | 
	|   mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Context | 
	| RCūM, 16, 58.1 | 
	|   baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Context | 
	| RMañj, 1, 5.1 | 
	|   harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Context | 
	| RRÅ, R.kh., 1, 7.2 | 
	|   dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Context | 
	| RRÅ, V.kh., 1, 2.2 | 
	|   saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context | 
	| RRÅ, V.kh., 18, 114.1 | 
	|   khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context | 
	| RRÅ, V.kh., 18, 180.2 | 
	|   śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Context | 
	| RRÅ, V.kh., 9, 129.2 | 
	|   sa pūjyo devadevānāṃ khecaratvena modate // | Context | 
	| RRÅ, V.kh., 9, 131.2 | 
	|   kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Context | 
	| RRS, 11, 88.2 | 
	|   akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // | Context |