| ÅK, 2, 1, 344.1 |
| sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / | Context |
| ÅK, 2, 1, 344.1 |
| sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / | Context |
| ÅK, 2, 1, 344.1 |
| sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / | Context |
| ÅK, 2, 1, 344.1 |
| sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / | Context |
| ÅK, 2, 1, 344.2 |
| akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // | Context |
| ÅK, 2, 1, 344.2 |
| akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // | Context |
| ÅK, 2, 1, 344.2 |
| akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // | Context |
| ÅK, 2, 1, 344.2 |
| akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // | Context |
| ÅK, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Context |
| KaiNigh, 2, 94.2 |
| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Context |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Context |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Context |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Context |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Context |
| KaiNigh, 2, 101.1 |
| saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / | Context |
| KaiNigh, 2, 101.1 |
| saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / | Context |
| KaiNigh, 2, 101.1 |
| saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / | Context |
| KaiNigh, 2, 101.1 |
| saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / | Context |
| KaiNigh, 2, 101.2 |
| rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // | Context |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Context |
| KaiNigh, 2, 117.1 |
| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Context |
| RAdhy, 1, 169.1 |
| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Context |
| RAdhy, 1, 170.2 |
| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Context |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Context |
| RArṇ, 11, 37.1 |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Context |
| RArṇ, 11, 87.2 |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Context |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Context |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Context |
| RArṇ, 15, 189.2 |
| sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // | Context |
| RArṇ, 5, 32.2 |
| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // | Context |
| RArṇ, 6, 29.1 |
| sauvarcalayuto megho vajravallīrasaplutaḥ / | Context |
| RArṇ, 6, 31.1 |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Context |
| RArṇ, 9, 2.3 |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Context |
| RCint, 3, 61.1 |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Context |
| RCint, 3, 214.2 |
| badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // | Context |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Context |
| RCint, 4, 37.1 |
| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Context |
| RCūM, 9, 9.2 |
| sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // | Context |
| RHT, 15, 2.1 |
| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Context |
| RHT, 7, 2.1 |
| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / | Context |
| RHT, 9, 7.1 |
| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / | Context |
| RMañj, 6, 204.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / | Context |
| RPSudh, 1, 92.1 |
| kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ / | Context |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Context |
| RRÅ, R.kh., 3, 15.1 |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 10, 61.1 |
| vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / | Context |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 15, 13.2 |
| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // | Context |
| RRÅ, V.kh., 17, 16.2 |
| mardayedbhāvayed gharme tato dārvī suvarcalam // | Context |
| RRÅ, V.kh., 17, 20.1 |
| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / | Context |
| RRÅ, V.kh., 19, 58.1 |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Context |
| RRÅ, V.kh., 19, 59.3 |
| suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // | Context |
| RRÅ, V.kh., 2, 8.2 |
| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Context |
| RRÅ, V.kh., 7, 85.1 |
| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / | Context |
| RRS, 10, 67.2 |
| sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // | Context |
| ŚdhSaṃh, 2, 12, 79.1 |
| sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 223.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / | Context |